________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यव-* यति यथाक्रममनन्तरोदितानि प्रायश्चित्तानि तपसा गुरूणि सामर्थ्यात् कालतो लघूनि वेदितव्यानि, / तथा वृषभस्यैव हारसूत्रस्य सिंहवृषभक्रोष्टुकानुगतया त्रिपकारस्य पुरतो नवप्रकारे भिक्षावालोचयति यथासयमुक्तानि प्रायश्चित्तानि कालतो गुरूणि पौठिकाs- सामर्थ्यात्तपसि लघूनि भवंति प्रतिपत्तव्यानि, / तदेवं वृषभमालोचनाहं प्रतीत्य नवानामाचार्याणां नवानां वृषभाणां नवानां नंतरः। भिक्षूणामालोचयतां प्रायश्चित्तमुक्तम् / / इदानी सिंहवृषभक्रोष्टुकानुगतया त्रयाणामालोचनार्हाणां भिक्षूणां ये पूर्वक्रमेणाचार्या आलोचका नव तेषां प्रायश्चित्त॥४४॥ स्थानमाह चउ गुरु चउ लहु सुद्धो छल्लहु चउ गुरुग अंतिमो सुद्धो। छग्गुरु चउ लहु लहुओ भिक्खुस्स उ नवसु ठाणेसु // 406 // भिक्षोरालोचनार्हस्य सिंहवृषभक्रोष्टु कानुगतया त्रिविकल्पस्य नवसु स्थानेषु नवस्वालोचकेषु यथाक्रममिदं तद्यथा-भिक्षोः सिंहानुगस्य पुरतः सिंहानुगतया आलोचयत आचार्यस्य चत्वारो गुरुकाः, वृषभानुगतया आलोचयतश्चत्वारो लघुका लघुमासाः क्रोष्टुकानुगतयालोचयन् शुद्धः. भिक्षावृषभानुगस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य षट् लघवो लघुमासाः / वृषभानुगतयालोचयतश्चत्वारो गुरुकाः गुरुमासाः। क्रोष्टुकानुगतया आलोचयन् शुद्धः, भिक्षोः क्रोष्टुकानुगस्य पुरतः सिंहानु| गतया आलोचयत पाचायस्य प्रायश्चित्तं पट् गुरवो गुरुमासाः, वृषभानुगतयालोचयतश्चत्वारो लघवो लघुमासाः, कोष्टुकानुगतयालोचयतो लघुमासः, / सोऽप्यालोचनाई सदृशासने प्रतिपत्तव्यः, I उत्कुटुकस्त्वालोचयन् शुद्धः, एतानि च प्रायश्चि | // 44 // For Private and Personal Use Only