________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie तृतीयो विभाग: श्री व्यव-| हारसूत्रस्य पीठिकानंतरः। // 87 // | सूत्रं 'भिक्खूयगणातो अवक्कम ' इत्यादि / अथास्य सूत्रस्य पूर्वसूत्रेण सह का सम्बन्धस्तत आह निग्गमणं तु अहिकयं, अणुवत्ततिवातवाधिकाराओ। तं पुणवि तिण्ण गमणं, इमं तु सुत्तं उभयहा वि॥ ___ अनन्तरसूत्रे पारिहारिकनिर्गमनमधिकृतमुक्तमिहापि तदेव निर्गमनमुच्यते / अथवा अनन्तरसूत्रे तपसोऽधिकारोऽनुवर्तते / इहापि स एव तपोऽधिकारः / तत्पुनरनन्तरसूत्रं निर्गमनमभिहितं च वितीर्णमनुज्ञातमिदं तु सूत्रं निर्गमनमुभयथापि वितीर्णमवतीर्ण च भाषते / अनेन सम्बन्धेनायातस्यास्थ सूत्रस्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्च पुनरर्थात् वाक्यभेदे स च वाक्यभेदः सुप्रतीतः, पूर्वसूत्रवाक्याद्वितीर्णगमनाभिधायिनोऽस्य सूत्र वाक्यस्य वितीर्णावितीर्णगमनाभिधायितया कथंचिद्भिनत्वात् गणाद्गच्छादवक्रम्य विनिर्गत्यएकाकि विहारप्रतिमामेकाकिविहारयोग्यां मासिक्यादिकी प्रतिमामुपसम्पद्य विहरेत् / स च गणस्य स्मरति, संभाव्यते चैतत् / तथा हि यः सूत्रार्थतदुभयैरव्यक्तो यश्चाविधिना प्रतिमां च प्रतिपद्येत् स नियमाद्ध मुपैति इति / ततः सगणं स्मरन् इच्छेत् द्वितीयमपि वारं, एकं वारं पूर्वमपि प्रव्रज्याप्रतिपत्तिकालमाश्रितवान् / इदानीं द्वितीयं वारमत उक्तं-द्वितीयमपि वारं, तमेवात्मीयपूर्वमुक्तगुणवतमुपसम्पद्य विहाँ, इमं च गणमुपसंपद्य पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् / गुरुसमीपे आलोच्य पुनः पुनरकारणतया तस्मात् स्थानात् प्रतिक्रमेत् प्रतिक्रम्य च यदापन्न: प्रायश्चित्तं च्छेदं परिहारं वा तस्य च्छेदस्य परिहारस्य वा करणाय पुनरुपतिष्ठेत् / इह प्रतिमाप्रतिपन्नेन यत्रैवाकृत्यं समासेवितं तत्रैवाह-दुष्टु कृतं मयेत्यादिचिन्तनत स्तदालोचितं प्रतिक्रान्तं च गुरुसमक्षं तु द्वितीयवारमिति पुनः शब्दोप // 7 // For Private and Personal use only