SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पत्तिः / एष सूत्रसंक्षेपार्थः / विस्तरार्थ तु भाष्यकृदाहसंथरमाणस्स विही, आयारदसासु वरिणतो पुवि / सो चेव य होइ इह तस्स विभासा इमा होति॥ संस्तरन् नाम स उच्यते-यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये या प्रतिमा प्रतिपनस्तां सम्यक् परिपालयितुं क्षमस्तस्य संस्तरतो विधिसमाचारी आचारप्रधाना दशा आचारदशास्तासु दशाश्रुतस्कन्धेवित्यर्थः। भिक्षुप्रतिमाध्ययने पूर्व वर्णितः स एव इहापि अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्ताचे परिपूर्णो भवति ज्ञातव्यः, तस्य प्रस्तावायातत्वात् / तथा हि-एकाकिविहारिप्रतिमामुपसम्पद्य विहरेदित्युक्तं, ततः साचादुपात्ता एकाकिविहारिप्रतिमेति भवति, तद्विधिप्ररूपणावसरः / केवलंस सकलभिक्षुप्रतिमाध्ययनप्रतिपाद्य इति तत एवावधारणीयः / इह पुनस्तस्यैकाकिविहारिप्रतिमाविधिर्विभाषा कर्तव्या / यथा ईदृशस्य एकाकिविहारे प्रतिमाप्रतिपत्तिः कन्पते / अनेन च प्रकारेण प्रतिपद्यते / ईदृशश्च एकाकिविहारप्रतिमाया अयोग्य इति सा इयं वक्ष्यमाणा भवति / तामेवाभिधित्सुराहघर सउणिसीहपव्वइय सिक्खपरिकम्मकरण दोजोहा।थिरकरणे लगच्छखमदुगगच्छारामा ततो नीति परिकर्मकरणे द्वौ दृष्टान्तौ, तद्यथा-गृहेऽवस्थितः शकुनिहशकुनिस्तथा सिंहश्च वने व्यवस्थित इति गम्यते / तथा 'पब्वइसिक्ख' तिं प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः / शिक्षाग्रहणासेवनरूपं शिक्षाद्विकं / एते द्वे द्वारे वक्तव्ये, एतच्च शेषद्वाराणामर्थग्रहणादीनामुपलक्षणभतस्तान्यपि वक्तव्यानि / ततः परिकर्मकरणं वक्तव्यं, तदनन्तरं परिकर्मितः परीक्षायां For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy