SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir नद्या अनुश्रोतसोह्यमानो भयमायासीत् / ततः स तटस्थैराश्वास्यते / आश्वासितः सन् स्थाघां प्रामोति अनाश्वासितो निराशो भयेनैव म्रियते, यथा वा कस्यचित् राजा रुष्टः ततः स भीतो नूनमहं मारयिष्ये / ततः सोऽन्यैराश्वास्यते 'मा मैवयं राजानं विज्ञापयिष्यामो, न च राजाऽपन्यायं करोति / एवं पारिहारिक आश्वासनीयः, आश्वासनादानेन च तस्मिन् भीते मा समंतात् स्वस्थे जाते अधिकृते तपसः प्रतिपत्तिः क्रियते / सम्प्रति कायोत्सर्गकरणाय कारणान्तरमाहनिरुवसगं निमित्तं भयजणणट्राए सेसगाणं च / तस्सप्पणो य गुरुणो य साहूए होइ पडिवत्ती // 361 // | कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थ, तथा शेषाणां साधूनां भयजननार्थं / यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मात्रैतदापत्तिस्थान सेवनीयं, किन्तु यत्नतो रक्षणीयमिति / ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरोश्च साधकोऽनुकून्ले शुभे तिथिकरणमुहूतादिके शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति / अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तं पारिहारिकमिदं गुरु—तेकप्पद्वितो अहं ते, अणुपरिहारीय एस ते गीतो। पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो॥३६२॥ ___ यावत्तव कल्पपरिहारसमाप्तिस्ताबदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहायो / अन्यच्च एष साधुर्गीतो गीतार्थः पूर्व कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्र यत्र भिक्षादिनिमित्तं परिहारी गच्छति तत्र तत्र अनु पश्चात् पृष्टतो लग्नः सन् गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy