SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 12 // भवति ततोऽनतिक्रमणीयता प्रतिपादनार्थमाह-तस्य राज्ञो यत्पूजनीयं अनतिक्रमणीयं तलिङ्गमाश्रितास्तधि प्रतिपन्नाः छनसामर्थ्याः परलिङ्गग्रहणेनाच्छादितस्वरूपाः तं राजानं गमयन्ति उपशमयंति / कीदृशा उपशमयन्तीत्यत पाह-चीरादिलब्धियुक्ताः क्षीराश्रवलब्धिसम्पन्नाः / आदिशब्दाद् विद्यामन्त्रयोगादि वशीकरणकुशला इति परिग्रहः // कलासु सव्वासु सवित्थरासु श्रागाढ पण्हेसु य संथवेसु / जो जत्थ सत्तोतमणुपविस्से, अवाहतो तस्स स एव पंथा // कलाद्वासप्ततिसंख्या लोकप्रसिद्धा तासु कलासु सर्वास्वपि सविस्तरासु आगाढप्रश्नेषु चात्यन्तदुर्भेदप्रभेषु परिचयेषु सत्सु यो राजा यत्र कलादिविशेषेसक्त आसक्तो भवति / किमुक्तं भवति ? / यस्य राज्ञो यस्मिन् कलादिविशेषे अत्यन्तमभिष्वङ्गो भवति तमनुप्रवेशयेयुस्तं सम्यक् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्वराजानमुपशमयन्ति / यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपरा विरोधीपन्थामार्गउपायः / तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषे तावत्प्ररूपयन्ति यावत्सार्थो लभ्यते, सार्थे च लम्धे निर्गच्छन्ति / तथा चाह अणुवसमंते निग्गम लिंगविवेगेण होइ आगाढे / देसंतरसंकमणं भिक्खुगादी कुलिंगेणं // अनुपशमयति उपशममकुर्वति राशि निर्गमो भवति, / कथमित्याह-लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिनेनेत्यर्थः / अथ तथापि न मुश्चति गाढकोपावेशात् , तत माह आगाढं अत्यन्तप्रकोपतो गाढममोचणे मिचुकादिलिओन देशान्तर // 121 // For Private and Personal use only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy