________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हयगजपुरुषादीनां संमर्दः / अग्निकायो वाऽपान्तराले महान् उत्थितः / अधिकरणं वा गृहस्थेन समं कथमपि जातं / बृहद् वृषभास्तदुपशमयितुं लग्नाः, हस्तिसंभ्रमो वा जातः। किमुक्तं भवति ? हस्ती कमप्यालानस्तम्भं भक्त्वा शून्यासनः स्वेच्छया तदा परिभ्रमति / एतेषु कारणेषु नागच्छेयुरपि वसतिं, नवरमेतेषु कारणेषु मध्ये ग्लानत्वे विशेषः / यदि ग्लानत्वमागाढमुपजातमेकस्य बहूनां वा तदा गुरूणां निवेदना कर्तव्या समाप्ता प्राक्तनस्यसूत्रस्य निरवशेषा व्याख्या / अथानन्तरमिदं सूत्रम्-परिहार कप्पट्ठिते भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा, थेरायसे सरेजा, कप्पइ से एगराइयाए पडिमाए, जंणं जं गं दिसि अम्ले साहम्मिया विहरंति, तंणं तं णं देसं उबलातुं णो से कप्पड़, तत्थ विहारवत्तियं वत्थए, कप्पह से तत्थ कारणवत्तियं वत्थए, तस्सि च णं कारणंसि निट्ठियसि परोवएजा, वसाहि अजो! एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा बत्थए, नोसे कप्पइ एगरायं वा दुरायं वा परं वस्थए जं तत्थ एगरायाओ वा दुरायाओ वा परं वसइ, से संतराए छेदे वा परिहारे वा / / सू. 23 // परिहार कप्पढिए भिक्खू बहिया थेराण वेयावडियाए गच्छेजा, थेरायसेणो सरेजा, कप्पह से णिविसमाणस्स एगराइयाए पडिमाए जं णं जं णं दिसि जाव तत्थ एगरायो वा दुरायो वा परं वसति, से संतराछेदे वा परिहारे वा // सू. 24 // परिहार कप्पट्टिते भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा थेरायसे सरेजा वा णो सरेजा वा, कप्पइ से णिविसमाणस्स एगराइयाए० जाव छेदे वा परिहारे वा // सू. 2 // परिहारकप्पठिते भिक्खू इत्यादि / अथास्य सूत्रस्य कः सम्बन्धः ? उच्यते For Private and Personal Use Only