________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्थ पीठिकानंतरा। // 22 // संख्यया अर्धतृतीयानि शतानि सूत्राणां भवन्ति / एतावन्ति लघुपञ्चकादिमिरप्येतावन्त्येव गुरु पञ्जकादिभिरपीति सर्व संख्यया पश्चाशदधिकानि सप्तशतानि सूत्राणामेतानि च मासिकद्वैमासिकादीनां गुरुलघुविशेषाभावे लब्धानि / ततो मासिकादीनां लघुविशेषविवक्षायामप्येतावन्ति सूत्राणि लम्यन्ते, / एतावन्त्येव च गुरुविशेषविवचायामपि, सर्वमीलने द्वाविंशति शतानि पञ्चाशदधिकानि 2250 / तदनन्तरं 'जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदोमासियं वा पणगातिरेग ते मासियं वा एएसिं परिहारट्ठाणाणं अप्लयरं परिहारहाणं परिसेवित्ता इत्यादीनि सूत्राणि त्रिसंयोगविषयाणि / जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदो मासियं वा पणगातिरेग तिमासियं वा पणगातिरेग चाउम्मासियं वा एएसिं परिहारट्ठाणाणमित्यादीनि चतुः संयोगविषयाणि / जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदोमासियं वा पणगातिरेगतेमासियंवा पणगातिरेगचाउम्मासियं वा पणगातिरेगपञ्चमासियं वा / एएसि परिहारट्ठाणाणमन्त्रयरं परिहारहाणमित्यादीनि पञ्चसंयोगविषयाणि बहूनि पत्राणि वक्तव्यानि / एतानि च गुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि / सम्प्रति लघुगुरुगतपरस्परसंयोगविपयाण्युपदय॑न्ते-जे भिक्खू लहुगपणगगुरुगपणगातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा इत्यादि / जे भिक्खू लहुपणगलहुदशगातिरेगमासियं परिहारट्ठाणमित्यादि / जे भिक्खू लहुगपणगगुरुदशगातिरेगमासियं परिहारठाणमित्यादि एवंमासिकं लघुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासाः। ततो मासिकं गुरुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासः / एवं मासिकममुश्चता पञ्चकादीनां सर्वे द्विकसंयोगास्तदनन्तरं सर्वे त्रिकसंयोगास्ततः परं सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्यास्ततः परमेको दशकसंयोगो वाच्यः / ततो मासलघुममुश्चता पश्चकदशकपश्चदशकविंशतिपश्च // 22 // For Private and Personal Use Only