SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रपरिवारयोर्वासलब्धिकः द्वयोः सलब्धिकयोरलब्धिकयो, यो भवत्यभ्यासे समीपे स निस्तारणीयः / एते पञ्च गमा भिक्षौ भवन्ति अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् / शेषाणां तु क्षुल्लकस्थविराचार्याणां च भिक्षोरिख पञ्चैव गमाः। तत्र भिक्षुकादिक्रमकरणे कारणमाह-- असहते पच्चा तरणंमि, माहोज सव्वपत्थारो / खुड्डो भीरु णुकंपो असहो घायस्स थेरो य // 10 // गणि आयरियाउ सह देहविओएउ साहस विवजी। एमेवभंसणंमि वि उदिण्णवेदोत्तिनाणतं॥१०॥ ___ भिक्षवोऽहि यदि राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किश्चिदगीतार्थत्वेनासहमानाः प्रत्यास्तरयेयुः / प्रत्यास्तरणं नाम संमुखीभूय युद्धकरणं / ततोऽसहमाने जातावेकवचनं / षष्ट्यर्थेच सप्तमी / असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखीभूयस्तरत्वकरणे मा सर्वप्रस्तारः समस्तसङ्घोपद्रवो भूयात् / किमुक्तं भवति ? मा गाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत् / अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं दुल्लकः स हि बालत्वाद्भीरुरनुकम्प्यश्च / ततः स द्वितीयस्थाने स्थापितः। तदनन्तरं स्थविरो यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया घातस्य पिट्टनस्यासहः गणि आयरियाउ सह इत्यादि गणी गच्छाधिपतिराचार्य आचार्यपदार्ह एतौ द्वावपि सही समर्थों घातस्येति सम्बध्यते / अपि च देहवियोगेऽपि देहभ्रंशे अपि तुशब्दोऽपिशब्दार्थे साध्वसविवर्जितौ अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितौ संमुखीभूय युद्धप्रदानलक्षण साध्वसरहिताविति भावः / ततः स्थविरानन्तरं तौ द्वावपि उपात्तौ तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपादानं एवमेवेत्यादि भ्रंशनसंयमच्यावनद्वारेऽप्येवमेव अनेनैवप्रकारेण भिक्षुकादिक्रमकरणे कारणमभिधानीय,नवरं भि For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy