SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- हारसूत्रस्य पीठिकानंतरः। // 36 // / जह सरणमवगयाणं जीवियववरोवणं नरो कुणइ / एवं सारणियाणं श्रावरितो असारओ गच्छे // 383 / यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति एवं साधूनामपि सारणमुपगतानां सारणीयानां संयमयोगेषु प्रमादव्यावत्तनेना प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः / सोपि शरणोपगतशिरो निकर्तक इव एकान्तेनाहितकारीति भावः शरणमुपगताना संसारापारपारावारे निरनुकम्प प्रक्षेपणात् स च तादृश इह परलोकहितार्थिना परित्याज्यः। यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति संसारनिस्तारकत्वादेकान्तेनाश्रयणीयः। ततस्तृतीयभङ्गवर्ती प्राचार्यः परिहारिकस्यानुशिष्ट्यादित्रिविधं करोति कारयति अनुमन्यते च / एवं च कीरमाणे अणुसट्टाई मि वेयवच्चे उ। कोवि य पडिसेविजा से वियकसिणेऽरुहेयव्वे // 384 // एवमपि यथागममनन्तरोदितेनापि प्रकारेण अनुशिष्ट्यादौ त्रिविधे वैयावृत्ये क्रियमाणे कोऽपि प्रतिसेवितप्रायश्चित्तस्थानमापद्यते इति भावः / सेविय कसिणे रुहेयव्वे इति तदपि कृत्स्नमारोपयितव्यं / कृत्स्नं नाम निरवशेषम् / एतेन 'ठविए वि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया इति सूत्रपदं व्याख्यातं / कृत्स्नमित्युक्तं तत्र कृत्स्नप्ररूपणार्थमाहपडिसेवणाय संचय प्रारुवण अणुग्गहे य बोधव्वे / अणुग्घाय निरवसेसं कसिणं पुण छव्विहं होइ॥३८५॥ पारंचियमासीयं छम्मासारूवण छदिणगएहिं / कालगुरुनिरंतरं वा, अणुणमहियं भवेच्छह // 386 // // 36 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy