________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org / तृतीयो विभागः। श्रीव्यवहारसूत्रस्य पीठिकानंतरः। // 41 // व्याधगोभिक्षुकीदृष्टान्तास्तेषां यथा प्रथमे तृतीये च मङ्गे पूजा स्वाम्यादिना कुता / इतरयोस्तु द्वयोर्द्वितीय चरमयोर्भङ्गयोः खिसा खरण्टना एवमेव अनेनैव प्रकारेण चतुर्वपि भनेषु विकटयत्यालोचयति खलूपनयः कर्तव्यः / तत्रादौ व्याघदृष्टान्तमविकृत्योपनययोजनामाहइस्सरि सरिसो उ गुरू वाहो साह पडिसेवणा मंसं। तमणया पलिउंचण सकारो बीलणा होइ / 398 // ईश्वरसदृश ईश्वरस्थानीयो गुरुाधो व्याधस्थानीयः साधुः प्रतिसेवनास्थानीयमांसं तूमणयेति देशीपदमेतत् स्थागनमित्यर्थः / स्वगनस्थानीया प्रतिकुचना, सत्कारः सत्कारस्थानीया ब्रीडना स्थगनविषये लज्जापादनं भवतीति सम्प्रति अपलिउंचिय आलोएमाणस्स सबमेयं सकयं साहणियजे इएयाए पठवणाए पठविए निविसमाणे पडिसेवित्ति Haa सेवकसिणे तत्थेव पारोहियव्ये सिया इति व्याख्यानयनाहआलोयणत्ति य पुणो जा एसा अकुंचिया उभयतो विं / सव्वेव होइ सोही तत्थय मेरा इमा होति // 399 // आलाएमाणस्सेति किमुक्तं भवति ? आलोचयतः / सा पुनरेषा आलोचनाया उभयतः संकल्पकाले मालोचनाकाले च अप्रतिकुञ्चिता न विद्यते प्रतिकुश्चितं प्रतिकुश्चनं यत्र सा तथा प्रतिकुश्चनरहिता इत्यर्थः / सैव भवति शुद्धिस्तात्विकी शुद्धिरुभयत्रापि प्रतिकुश्चनाया अभावात् / इयमत्र भावना यो नाम संकल्पकालेऽप्यप्रतिकुञ्चितमालोचनाकालेऽप्यप्रतिकुश्चितमालोचयति, यदि वा उभयत इति प्रतिसेवनानुलोमतः प्रायश्चित्तानुलोमतश्चाप्रतिकुश्चितमालोचयति, / एष एव तत्ववृत्या For Private and Personal Use Only