________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिण्णं खोरियं, एवमालोयगेवि विभासा / अया भिक्खुणी कस्सइ पुग्यपरिचियस्स घरं गया तीए पइरिके खोरयं गहियं चिंतियं च णाए दायव्वं ति घरं गया सा नाढाइया खरांटिया य तीए न दिन, एवमालोयगे विभासा / तइयाए भिक्खुणीए खोरयं गहियं चिंतियं च न दायव्वं त्ति घरं गया स्वागतं सुस्वागतं उवविसाहित्ति भासणाईहिं आढाइया तीए दिनं / एवमालोयगे वि उवण तो 3 / चउत्थाए भिक्खुीए गहियं खोरयं च चिंतियं च णाए न दायव्यंति, घरं गया नाढाइया खरंटिया य न दिण्णं / एवमालोयगेवि विभासा भिक्खुणिवाह इत्यादि / चतुर्वपि भङ्गेषु भिक्षुकी व्याध उपलक्षणमेतत् गौश्च दृष्टान्तो भावनीयः / यथा च भिक्षुक्यादिषु त्रिष्वपि दृष्टान्तेषु स्वयं भिक्षुक्यादौ प्रतिकुश्चति स्वामिना स्वार्थभ्रंशिना सहसा अनादरखरंटना वा कृता तथा मालोचकेऽपि चतुर्थभने स्वयं प्रतिकुश्चत्याचार्येण सहसा कृतोऽनादरः खरण्टना वा योजनीयेति एतदेव विभावयिपुरिदमाहअपलिउंचिय उपलिउं-चियंमि चउरोहवंति भंगायो। वाहे य गोणी भिक्खुणि, चउसु विभंगेसु दि,तो अप्रतिकुञ्चितं च प्रतिकुश्चितं च अप्रतिकुश्चितप्रतिकुश्चितं तस्मिन् / किमुक्तं भवति ? अप्रतिकृश्चितप्रतिकुञ्चिताभ्यां चत्वारो भङ्गा भवन्ति / चतुर्वपि भंगेषु प्रत्येक व्याधो गोणी गौः भिक्षुकीदृष्टान्तः / पढमतइएसु पूया खिसा इयरेसुवि सियपयखोरे। एमेव उवणतो खलु चउसु वि भंगेसु वियते // 397 / / पिशितं मांस, पयः क्षीरं, खोरकं वृत्ताकारो भाजनविशेषः / एतेषां समाहारो द्वन्द्वः, तस्मिन् विषये यथाक्रमं ये For Private and Personal Use Only