________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi तृतीयो विभाग। श्री व्यव- भणियं / दुरहिगमो तहेब तेण चिंतियं न सम्मं मए आलोइयव्वांत / आगतो गुरुसमीवं / तेण सम्ममाढातितो पुच्छितो हारपत्रस्य य-'किमागमणं' / तेण भणियं-आलोइउं / ताहे आयरिएणं सुट्ठ उवहितो धण्णोसि तुममिच्चादि विभासा / तेण तुडेण | सव्वं सम्म आलोइयं गतस्तृतीयो मङ्गः / चतुर्थभङ्गस्य त्वेषा भावना-सो वाहो मंसं घेत्तुं पट्ठितो चिंतेइ य न सव्वं मंसं नंतरः।। मए दायबत्ति / एवं पलिउंचिय आगतो ईसरेण खरण्टितो तेण य खरंटिएण पुवपलिउंचिय भावण न सव्वं दिन / RS, एवमालोयगे वि उवणयो काययो / // 40 // | सम्प्रति चतुर्षपि भङ्गेषु गोणीदृष्टान्तभावना / जहा-गोणी दोहिउकामा पन्हुया आगया सामिणा उवज्झिया गृहे प्रविशन्ती मधुरभणित्या नाम्ना उपाहुता आकारिता इत्यर्थः / ततो हद्वेण पुट्ठा धूमाइंहिय उवग्गहिया वलिमत्ताए य निउत्ता भक्खे नियोजिता इत्यर्थः / ततो सव्वं खीर पएहया एवमालोचकेऽपि प्रागुक्तानुसारेण स्वयमुपनयो भावनीयः। विहया गोणी दोहिउकामा पन्हुया आगया नो ढाइया पिटिया य वंसाईहिं / तीएन सव्वं खीरं दिनं। एवमालोचकेप्युपनयो भावनीयः / तहया गोणी अ दोहेउकामा आगया उज्झया पलिमत्ताए निउत्ता सव्वं पन्हुया एवमालोयगेवि विभासा / चतुत्धी गोणी अ दोहिउकामा आगया सामिणा पिट्टिया / सव्वं खीरं न हु पन्हुया / अत्राप्यालोचके तथैवोपनयः॥ ____ अधुना चतुर्वपि भङ्गेषु भिक्षुकीदृष्टान्तो भाव्यते-काइ भिक्खुणी कस्सइ पुब्वपरिचियस्स घरं गया तीए पइरिक्के +खोरियं दिलै गहियं च / गया नियट्ठाणं पच्छा से भावो परिणतो अप्पेमि ति घरं गया तेहिं आढाइया तुट्ठाए + भाजनविशेष. // 10 // For Private and Personal Use Only