SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कुञ्चितमालोचनावेलायामप्यप्रतिकुश्चितमिति प्रथमो भङ्गः शुद्धः / तं चेवय मच्छरिए इत्यादि / यदेव प्रथम व्याधोदाहरणे व्याधस्यागमनं तदेव द्वितीय भङ्गेऽपि वक्तव्यं तथैवाप्रतिकुश्चितबुद्धया व्याध आगत इति वक्तव्यमित्यर्थः / तद्यथा-वाहो सुंदरं मंसंघेत्तुं इस्सराभिमुह संपद्वितो चिंतेइय सव्वं मंसं इमस्स दायव्वति / पत्तो इसरसमीवं / तेन च ईश्वरेण कारणे अकारणे वा सहसा पूर्वापरमपर्यालोच्य मत्सरितो मत्सरस्तस्योत्पादितो यथा किमिति त्वमुत्सूरे समागत इति / खरंटणभीतो रुट्रो सकारं दिति ततियए सेसं / भिक्खणि वाह चउत्थो सहसा पलिउंचमाणेउं // 395 // स उक्तप्रकारेण मत्सरितः सन् खरण्टनभीतः खरण्टनमुक्तप्रकारेण निर्भर्त्सनं तेन भीतः खरण्टनभीतो रुष्टो रोषं गतवान् ततस्तेन रुष्टेन प्रतिकुश्चितं न सर्व मांस दिन्नं / ततस्तस्मिन् सहसा मत्सरिते खरण्टनभीते रुष्टे प्रतिकुञ्चिते द्वितीयभङ्गस्योपनयः कार्यः / स चैवं आलोयगो वि आगतो पुच्छितो केन कारणेन मागतोऽसि भणियमिवराहमालोएउं आयरिएणं खरण्टितो कीस तहा विहरियं जहा अवराहं पत्तो पालोएन्तो वा खराष्टितो ततो तेण न सम्ममालोइयं इति / गतो द्वितीयभङ्गस्तृतीयभङ्गभावनार्थमाह-सक्कार देंति तइयए असेसं तृतीयभंगे स ईश्वरस्तस्य व्याधस्य सत्कारं कृतवान् / ततः स व्याधस्तस्मै अशेषं समस्तं मांसं ददाति / एषोऽक्षरार्थो भावार्थस्त्वयम्-तहेव वाहा संपद्वितो मंसं घेत्तुं चिंतेइ य न सव्वं मंसं मए दायव्वं ति पत्तो ईसरसमीवं ईसरेण सुट्ठ आढाइतो तेण से सव्वं मंसं दिनं / एवमालोयगोवि संपद्वितो, पाडिएहिय साई पुच्छति-अमुगस्स आयरियस्त मज्झेण आगतोऽसि / सो भणति प्राम, केरिसो-सो आयरितो सुहाहिगमो नवत्ति तेण For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy