________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिकाsनंतरः। तृतयिो विभाग। // 27 // स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्तस्वरूपा वक्ष्यमाणा वा नास्ति / स्वगणवास्तव्यतया परिचितत्वात् / अन्यगणादपि तु शदोऽपि शद्वार्थः / स च भिन्नक्रमत्वादत्र सम्बझ्यते / आगतं यं जानाति गीतादिरूपमाकारेङ्गितदिभिस्तस्मिन्नषि | नास्ति पृच्छा / अज्ञातं पुन: परगणादागतं परिहारतपसो योग्याथै योग्योऽयं न वेति परिज्ञानार्थ पृच्छेत्कथमित्याहगीयमगीतो गीतो अहंति किं वत्थुकासवसि जोग्गो। अविगीएत्ति व भणिए थिरमथिरतवे य कयजोग्गो स प्रायश्चित्तस्थानप्राप्त आलोचयितुमुपस्थितः पृच्छयते किं त्वं गीतो गीतार्थः / मकारो लाक्षणिकः / अगीतोगीतार्थः / तत्र यदि ब्रूते अहं गीतो गीतार्थः ततः पुनरपि पृच्छयते-त्वं किं वस्त्विति / आचार्य उपाध्यायो वृषमादिभिर्वा ? तत्रान्यतरस्मिन् कथिते भूयः पृच्छयते-कासवसिजोग्गित्ति, कस्य वा तपसस्त्वमसि योग्यः / किमुक्तं भवति ? किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्छनीय इति / अथ स ब्रूते-अहमविगीतो न विशिष्टो गीतोऽगीतार्थ इत्यर्थः / ततोऽविगीत इति भणितेन पुनः पृच्छति / थिरमथिरत्ति, किं त्वं स्थिरोऽस्थिरो वा ? तत्र स्थिरो नाम धृतिसंहननाम्यां बलवान् / तद्विपरीतोऽस्थिरः / तत्र यदि बूयादहमस्थिरः ततः पुनरपि पृच्छा कार्या / तवे य कयजोगोत्ति, तपसि कुतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा इतरस्तु नेति / तत्र यदि तपसि कृतयोगस्ततस्तस्मै परिहारतपो दीयते इति, इतरस्मै शुद्धं तपः, गतं पृच्छाद्वारमधुना पर्यायद्वारमाह--- गिहि सामन्ने य तहा परियातो दुविह होइ नायव्वो। इगुतीसा वीसाया जहन्न उक्कोस देसूणा // 353 // For Private and Personal Use Only