SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभाग। इत्यादि तासां ग्रहणं कार्यते / कस्मादेतत्सर्व क्रियते इति चेदुच्यते गुणदर्शनात्तथाहि ब्राह्मयाद्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहायौषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताहाराऽभ्यवहारतो मेधाविशिष्टं च धारणावलं, सर्पिः सन्मिश्रभोजन मुक्तित उD घृतेन पाटवमिति वचनात् देशतः सर्वतो वा स्नानेन वस्त्रादिभूषायां च तेजस्विता प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः / एतत्सर्व वादवेलायामुपयोगि / तथा चाहवायांपुग्गललहुया मेहाउजाय धारणाबलं च / तेजस्सिया सत्तं, वायाय इयंमि संगामे // 131 // वाग् व्यक्ताक्षरा, पुद्गललघुता शरीरपुद्गलानां जाड्यापगमः, मेधा अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः / ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेष इत्यर्थः / धारणाबलं प्रतिवादिनः शब्दतदर्थावधारणं बलं, तेजस्विता प्रतिवादिक्षोभापादिका शरीरस्य स्फूर्तिमती दीप्यमानता, सत्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यचलितस्तन्मानोपमर्दहेतुरवष्टम्भः / एतत्सर्व वाङ्मये संग्रामे उपयुज्यते सूत्रं-" परिहारकप्पठिते भिक्खू वहिया थेराणं वेयावडियागच्छेज्जा / थेराय से नो सरेज्जा कप्पइ से निव्विसमाणस्स एगराइयाए पडिमाए" इत्यादि _ अत्र नो सरेजा इति विशेषः, शेषं समस्तमपि पूर्ववत् / नो सरेजा इत्यस्यायमर्थः एष परिहारतपो वहन् तिष्ठतीति स्थविरा आचार्या न स्मरेयुः / कस्मान स्मरेयुरिति चेत् ? उच्यते-व्याक्षेपात् / तथा चाह-न सरह इत्यादि पूर्वेगाथा पहिया थेराणं गाव्य परोपणसमविद्याप्रयतदर्थावधारणं | // 4 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy