SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 37 // एत्तोसमारोहेज्जा श्रेणुग्गहकसिणेण चिण्णसेसंमि॥ बालोयणं सुणेत्ता पुरिसज्जायं च विमाय // 387 // __एत्तो इति, प्राकृतशैलीवशात् षष्ट्यर्थे पञ्चमी / अमीषां षमा कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णे | शेषे चीर्णशेषेषु दिवसेषु आरोपयेत् / किं कृत्वा अनुग्रहकृत्स्नेनारोपयेत् इत्यत आह-आलोचना हा दुष्टु कृतमित्यादि निन्दन् पुरःसरं श्रुत्वा आकर्ण्य तथा पुरुषजातं धृतिसंहननाभ्यां दुर्बलं विज्ञाय / इयमत्र भावना-यदि षण्मासापत्रो धृतिसंहननाभ्यां च दुर्बलस्ततस्ते अनुग्रहकृत्स्नेन दीयन्ते / अथ तीब्राध्यवसायेन प्रतिसेवितं रागद्वेषाध्यवसायकलुषितेन वालोचितं धृतिसंहननाभ्यां च न दुर्बलस्ततस्ते निरनुग्रहकृत्स्नेनारोप्यन्ते षट्सु दिवसेषु शेषेषु तदन्यत् पाण्मासिकमारोप्यते इति भावः / सम्प्रति प्रतिसेवनालोचनाविषयाचतुर्भगिकाखण्ड मूत्रं पुच्वं पडिसवियमित्यादि व्याख्यानयति-- पुव्वाणुपुब्वि दविहा, पडिसेवणाए तहेव पालोए। पडिसेवण आलोयणपुव्वं पच्छाव चउभंगो। 388 // सूत्रे पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति प्रतिपत्तव्यम् / पूर्वानुपूर्वी नाम अनुपरिपाटिः सा द्विधा / तद्यथा-प्रतिसेवने तथैव आलोचे आलोचनायां तत्र प्रतिसेवने आलोचनायां च पूर्व पश्चादिति पदाभ्यां चतुर्भङ्गी / सा च यथा सूत्रे तथा उच्चारयितव्या परं सूत्रे पूर्वशब्दः पश्चाच्छन्दश्च साक्षादुपात्तः / पूर्वशब्दश्च पूर्वानुपूर्वीवाचकः / पश्चाच्छन्दश्च पश्चादनुपूर्व्याभिधायी / तत एवं भङ्गोच्चारणं द्रष्टव्यम् / पूर्वानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या पालोचितम् 1, पूर्वानुपूर्व्या प्रतिसेवितं पश्चादनुपूर्व्या भालोचितम् 2, पश्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितं 3, पश्चादानुपूर्त्या प्रतिसेवितं 37 For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy