________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चादानुपूर्ध्या भालोचितं 4 / चतुर्भङ्गी भावनार्थमेवाहपुवाणुपुटिव पढमो, विवरीए बिइय तइयए गुरुगो / पायरियकारणा वा पच्छा पच्छावसुलो उ॥३८९॥ ___या पूर्वानुपूर्वी प्रतिसेवनायामालोचनायां च एष प्रथमो भङ्गः / अस्य त्वियं भावना / गीतार्थः कारणे समुत्पन्ने सति लघुगुरुपर्यालोचनापुरस्सरं लघुगुरुपश्चकादि यतनया प्रतिसेवते एषा प्रतिसेवनानुपूर्वी / तदनन्तरं गुरुसकाशे यत् यथा प्रतिसेवितं तत्तथैवालोचयति-एषा आलोचनानुपूर्वी विवरीए बिइय तइयत्ति यथाक्रममनुत्तरपूर्वयोः पदयोर्विपरीतभावप्रधानोऽयं निर्देशः / वैपरीत्ये द्वितीयतृतीयभङ्गौ पूर्वानुपूर्त्या प्रतिसेवितं पश्चादानुपा आलोचितमिति द्वितीयः। पश्चादानुपूर्ध्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितमिति तृतीय इति भावः / तत्रेयं द्वितीयभङ्गभावना पूर्व लघुगुरुपर्यालोचनेन लघुगुरुमासादिक्रमेण यतनया प्रतिसेवितं तदनन्तरं तथाविधकारणोत्पत्तौ लघुगुरुपश्चकादि पालोचनावेलायो तु प्रथमतो लघुगुरुपञ्चकादि कथयति, पश्चात् मासादि / कस्मादेवं कथयतीति चेत् ? उच्यते-आशङ्कासम्भवात् / तथा यदि पूर्वमासादि कथयिष्यामि तस्मात् पश्चकादि तत एवं गुरूणां चित्ते स्थास्यति / यथा एषोऽयतनया प्रतिसेवी कथमन्यथा यतस्ततो मासादि प्रथमतः प्रतिसेवितमान् / ततोऽयतनानिष्पन्नं च द्वे प्रायश्चित्ते मह्यं दद्युरिति पूर्वानुपूज्यों प्रतिसेवते पश्चादानुपूर्व्या आलोचयति तृतीयभङ्गे त्वियं भावना पूर्व गुरुलाघवचिन्ता विकलतया प्रथमतो गुरुमासादीनि प्रतिसेवितानि तदनन्तरं गुरुपश्चकादीनि / आलोचनाबेलायां तु पूर्व लघुपश्चकादीनि कथयति, तदनन्तरं गुरुमासिकादीनि मा मह्यमयतनया प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पन्न प्रतिसेवना निष्पन्नं चेति प्रायश्चित्तद्वयं दद्युरिति बुद्धया अथवा For Private and Personal Use Only