SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तृतीयो विभामा श्री व्यव यतना कर्तव्या / यदि पुनर्यतनाकरणप्रमादितया अन्यत्र गमनं कुर्वन्ति / ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरु हारसूत्रस्य / / मासाः प्रायश्चित्तं // का पुनर्यतनेति यतनामाहपीठिका वत्थव्वा वारंवार एण जग्गं तु माय वच्चं तु / एमेव य पाहुणए जग्गणगाढं अणुव्वाए // नंतरः। वास्तव्या वारंवार केण वारेण जाग्रतु इयमत्र भावना-वास्तव्यानां मध्ये यो यावन्मात्रमर्धयामादि जागरितुं शक्नोति स // 64 // तावन्मानं जागर्ति / तदनन्तरं जागरितुमशक्नुवत् अन्यं साधुमुत्थापयति / सोऽपि स्वजागरणवेलातिक्रमेऽन्यमेवं वारेण वारेण जाग्रतु / यदि पुनर्वास्तव्याः समस्तामपि रात्रि वारेण वारेण जागरितुं न शक्नुवन्ति / ततो यदि गाढं न परिश्रान्ता प्राघूर्णकास्ततः प्राघूर्णके गाढमणुव्वाए इति अपरिश्रान्ते एवमेव वारेण वारेण जागरणं समर्पणीयं मा पुनश्चशब्दः पुनः शब्दार्थे व्रजन्त्वभिशय्यां, यदि पुनर्वास्तव्याः प्राघूर्णकाश्च न वारेण वारेण जागरितुं शक्नुवन्ति तदा शय्या गन्तव्येति / एमेव संसत्ते देसे अगलंतए य संसव्वस्थ / अम्हवहा पाहुणगा उति रित्ताउकक्करणा। एवमेव अनेनैव प्रकारेण संसक्ते उपाश्रये यो देशः प्रदेशोऽसंसक्तः / तस्मिन् संसक्ते देशे तथा वृष्टिकाये निपतति | यः प्रदेशो न गलति तस्मिन् प्रदेशे यतना कर्तव्या / तद्यथा-संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान् परिहृत्य शेषेष्ववकाशेषु संसक्तिरहितेषु पूर्वप्रकारेण जागरणयतना कर्त्तव्या,। तथा वृष्टिकायेऽपि निपतति येष्ववकाशेषु वसतिर्निलगति तानवकाशान् परिहृत्य शेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्त्तव्येति / सव्वत्थति यदि पुनः सर्वत्र संसक्ता सर्वत्र वा गलति // 64 / / For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy