________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सूत्रतः सूत्रार्थचिन्तनप्रमाणेन कालं दिनरात्रिगतागतरूपं जानाति, / एकत्वभावनातो यथोक्तस्वरूपो निस्सङ्गो भवति / बलभावनातो धृत्यत्रष्टम्भः प्राणात्ययेऽपि नात्मानं मुञ्चति / तदेवं परिकर्मकरणं व्याख्यातम् / सम्प्रति दो जोहा इत्येतत् व्याख्यातव्यं / तत्रपरिकर्मणि कृते आचार्येण स परीक्षणीयः / किमसौ कृतसम्यक् परिकर्मा किंवानेति / तत्र द्वयोर्योध निदर्शने त एवाह--- पज्जोयमवंतीवइखंडकरणसाहस्सि मल्ल पारिच्छा / महकाल च्छगलमुरघड तालपिसाए करे मंसं॥ अवन्तीपतिः प्रद्योतः, खण्डकर्मो नाम मन्त्री / अन्यदा राज्ञः पार्श्वे साहसिकः साहसिकयोधी मल्लः समागतः, / तस्य खण्डकर्णेनामात्येन महाकालश्मशाने पछागेन सुराकुटेन च मदिराघटेन परीक्षा कृता, / तत्र तालप्रमाण: पिशाचस्तालपिशाचस्तस्य करे हस्ते मांसं दत्तवान् / द्वितीयो मन्त्र आगतः। सोऽपि तथैव परीक्षितः / केवलं स तालपिशाचाद्भयमगमत् / एष गाथासंक्षेपार्थः॥ भावार्थ:-कथानकादवसेयस्तच्चेदम् , अवंतीजणवए पोयस्स रण्णोमंती खंडकण्णो नाम / अन्नया सहस्संपि जो जुद्धे जिणति सो आगतो ओलग्गामिति रायाणं विण्णवेति / रण्णा भणियं-उलग्गाहि / ततो सो भणति-ममवित्ती जा सहस्सजोहाणं सा दायव्वा / ततो खंडकण्णो चिंतेति / परिक्खामि ताव एयस्स सत्तं जइसत्तमंतो होइ ततो सव्वं साहस्सजोही / ततो खंडकण्णेणं च्छगलोसुराघडतो य दातुं भणितो, / अज कण्हचउद्दसीए रत्तिं महाकाले मसाणे भक्खेयव्वं / ततो सो महाकालं गंतुं च्छगलयं उद्दवित्ता पउलेउं मंसं खाइउं सुरं च पाउमाढतो / नवरं तालपिसाचो आगंतुं हत्थं पसारेति / For Private and Personal Use Only