________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +NTRE तृतीयो विभागः। श्री व्यव- हारमन्त्रस्या पीठिका नंतर ममवि देहित्ति / ततो सो सहस्सजोही अभीतो पिसायस्स वि देति / अप्पणा य खायति य, रण्णाय पच्चंतियपुरिसापडियारगा पेसिया ते जहावित्तं पसित्ता रण्णो खंडकण्णस्सयं कहेंति / सच्चं सहस्सजोही एसोत्ति वित्तीदिण्णा, / अण्णोवि आगंतुं विण्णवेत्ति / उलग्गामित्ति सोवि तहेव परिक्खि उमाढचो / तालपिसातो आगतो भीतो, नट्ठोपरिचारगेहिं खंडकण्णस्सय जहावित्तं कहियं / न दिण्या सहस्स जोहवित्ती / एवमाचार्योऽपि किमयं कृतसम्यक् परिकर्मा किं वा नेति तपःप्रभृतिभिः तं परीक्षेत कथमिति चेदत आहन किलम्मति दीहेणवि तवेण न वि तासितो वि बीहेति / छण्णे वि हितो वेलं साहति पुट्रो अवितहंतु॥ पुरपच्छ संथुएहिं न सजइ दिहिरागमाईहिं / दिट्टी सुहवगणेहिय अप्भत्थबलं समूहति / / आचार्यस्तपःकारापणादिना प्रकारेण तं सम्यक् परीक्षते / तद्यथा-दीघेणापि तपसा न क्लाम्यति तदा स तपः परिकर्मितो ज्ञातव्यः / यदा तु नवित्रासितो मार्जारप्रभृतिश्वापदादिभिर्न बिभेति / तदा सच्चपरिकर्मितः / यदा तु मेघच्छन्ने नभसि वसति मध्ये वा स्थितः कियगतं दिवसस्य कियद्वा गतं रात्रेः कियद्वा शेषमिति दिवसस्य रात्रेर्वा वेला पृष्टः सन्नवितथं साधयति कथयति, तदा ज्ञातव्यः स सूत्रभावना परिकर्मितः, तथा पूर्व संस्तुता मातापित्रादयः पश्चात्संस्तुता भार्या श्वभू श्वशुरादयः तेषु पूर्वसंस्तुतपश्चात् संस्तुतेषु वन्दनार्थमुपगतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् / दृष्टिरागादिभिर्न स्निग्धदृष्ट्यादिभिः / मादिशब्दात् मुखविकाशादिपरिग्रहः न सजते न सङ्गमुपजाति, तदा स एकत्वभावना परिकर्मितो वेदितव्यः / एतदेव व्याचष्टे-दृष्टिा For Private and Personal Use Only