________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खवर्णाभ्यां स्निग्धया दृश्या अवलोकनेन स्फारिकृतकान्तिमुखवर्णकरणेन च / उपलक्षणमेतत् संभाषणादिना च तस्याध्यात्मबलमेकाकित्व भावनावलं समूहंति परिभावयन्ति सूरयः / बलभावनामाहउभयतो किसो किसदेहो दढोकिसोया विदोहिवि दढोयाबीयचरमापसत्था धितिदेहं समप्पिया भंगा। बलचिन्तायां चतुर्भङ्गी / तद्यथा-उभयतो धृति देहाभ्यां कशः। किमुक्तं भवति ? शरीरेण कृशो धृत्या च कशः / एष प्रथमो भङ्गः / किस देहोत्ति शरीरेण कृशो धृत्या च दृढः एष द्वितीयः। दृढो किसोयावित्ति शरीरेण दृढो धृत्याकृशः, एष तृतीयः / द्वाभ्यामपि च शरीरेण धृत्या च दृढः / एष चतुर्थः / अत्र द्वितीयचतुर्थभङ्गो धृतिदेहसमाश्रितौ / धृतिदेहविषयौ प्रशस्तावेकाकिविहारप्रतिमायोग्यौ / द्वितीयस्य दृढधृत्याश्रयत्वात् / चरमस्य दृढधृतिदेहाश्रयत्वात् / एते च एकाकि विहारप्रतिपत्तये कृतपरिकर्माणः खयमेवात्मानं तुलितमतुलितं वा प्रायो जानन्ति / ज्ञात्वा च प्रतिमाप्रतिपचये आचार्यान् विज्ञपयन्ति / तथा चाहसुत्तत्थझरियसारा सुतेणकालं तु सुटू नाऊणं / परिचिय परिकम्मेण य सुटु तुलेऊण अप्पाणं // तो विमति धीरा पायरिए एगविहरणमती उ। परियागसुयसरीरे कयकरणा तिव्वसद्धागा॥ त्रार्थयोझरणेन क्षरणेन साराः शोभनाः सूत्रार्थशरणसारा सूत्रेण स्त्रपरिकर्मणातः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादावपि सुष्ठ ज्ञात्वा परिचितेन स्वभ्यस्तेन परिकर्मणा तपाप्रभृति परिकर्मणा सुष्ठु आत्मानं तुलयित्वा धीरा महासत्त्वा For Private and Personal Use Only