SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir | वादादीन् कुर्युः / तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मान निष्कारणे गन्तव्यम् / कारणे पुनर्गन्तव्यं तथा चाहहै कप्पई उ कारणेहिं अभिसेजं गंतुमभिनिसीहिं वा। लहुगामो अगमणम्मि ताणि य कज्जाणिमाइंतु॥ कल्पते पुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनषेधिकी वा प्रागुक्तशब्दार्था गन्तुं यदि पुनर्न गच्छन्ति ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं तानि पुनः कानि कारणानि इमानि वक्ष्यमाणानि / तान्येव भाहअसज्झाइय पाहुणए संसते वुटिकायसुयरहस्से / पढनचरमे दगंत सेसेसु य होइ अभिसेज्जा॥ बसतावस्वाध्यायः प्रापूर्णिका बहवः समागता वसतिश्च सङ्कटा, ततोऽस्वाध्याये प्राघूर्ण के प्राघूर्णकसमागमे तथा संसक्ते प्राणजातिभिरुपाश्रये तथा वृष्टिकाये निपतति गलन्त्यां वसतौ तथा श्रुतरहस्ये छेदश्रुतादौ व्याख्यातुमुपक्रान्ते अभिशय्या नैषेधिकी वा गन्तव्या / तत्र पढमे चरमे दुगं तू इति प्रथमे सूत्रक्रमप्रामाण्यादस्वाध्याये चरमे श्रुतरहस्ये द्विकमभिशय्याभिनैषेधिकीलक्षणं यथायोगं गन्तव्यं / शेषेषु च प्राघूर्णकसंसक्तवृष्टिकायरूपेषु कारणेषु भवत्यभिशय्या गन्तव्या। तत्रास्त्यनानुपूर्ण्यपि व्याख्याया इति न्यायख्यापनार्थ प्रथमतः श्रुतरहस्यमिति चरमद्वारं विवरीषुरिदमाह // छेयस्यविजमंता पाहुडिअविगीयनहिस दिठंतो। इइ दोसा चरमपए पढमपए पोरिसीभंगो॥ छेदश्रुतानि प्रकम्पव्यवहारादीनि तानि वसती अपरिणामको अतिपरिणामको वा शृणुयात् / तथा विद्यामन्त्रांश्च वसतौ कस्यापि दीयमाना अविगीतो निर्द्धर्मा शृणुयात् , प्राभृतं वा योनिप्राभूतादिरूपं बसती व्याख्यायमानंगविगीतकथमपि पाहुडिअविगीयनहिस दिलणामको अतिपरिणामको वा प्रणयव्याख्यायमानं For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy