SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir श्री व्यवहारपत्रस्य पीठिकानंतरः। तृतीयो विभागः। // 57 // तत्र अभिशय्यायामाभिनषेधिक्यां वा चतुष्पदास्तिर्यञ्चो द्विधा भवेयु स्तद्यथा-जुगुप्सिता नाम निन्दितास्ते च का गर्दभीप्रभृतयः, तद्विपरीता अजुगुप्सिता गोमहिण्यादयः / एकैके द्विविधास्तद्यथा-दृप्ता अदृप्ताश्च / दृप्ता दर्पाध्मातास्तद्विपरीता अदृप्ता न केवलमित्थं भूताश्चतुष्पदा भवेयुः, किन्तु व्याला भुजङ्गादयः सरीसृपा वा गृहगोधिकादयः / इत्थंभूतेषु च निर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु एको द्वौ त्रयो वा दोषा भवेयुः / तत्र एक आत्मविराधनादीनां अन्यतमः द्वौ साधुभेदेनात्मविराधना संयमविराधने त्रयः कस्याप्यात्मविराधना, कस्यापि संयमविराधना, कस्याप्युभयविराधनेतिः / अत्र चतुर्भङ्गी कस्याप्यात्मविराधना न संयमविराधना 1, कस्यापि संयमविराधना नात्मविराधना 2 कस्याप्यात्मविराधनापि संयमविराधनापि 3, कस्यापि नो भयमपि 4 / उपलक्षणमेतत् / जुगुप्सिततिर्यक्त्वचतुष्पदसंभवे विरूपाशकासंभवतः प्रवचनोडाहोऽपि स्यादिति / गतं तिर्यग्द्वारमधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह संगारदिन्ना व उति तत्थ श्रोहा पडिच्छंति विलच्छमाणा / इत्थी नपुंसा च करेज दोसे, तस्सेवणठाइ उति जे उ॥ सङ्गारः सङ्केतः स दत्तो यैस्ते सङ्गारदत्ताः / निष्ठांतस्य परनिपातः प्राकृतत्वात् / सुखादिदर्शनाद्वा दत्तसङ्केता इत्यर्थः / इत्थंभूताः सन्तस्तत्राभिशय्यादिपु उपयन्ति गच्छन्ति, / एवं लोकानामाशङ्का भवेत् / अथवा तत्र गतेषु जनानामेवमाशका समुपजायेत / यथा खियो नपुंसका वा भोघा इति तन्मुखनिरीक्ष्यमाणाः प्रतीच्यन्ते ततोऽमी गताः। यदि वा तासां स्त्रीण नपुंसकानां वा सेवनार्थ ये तत्रोपयन्ति पुरुषास्ते अस्मत्स्यादिसेवनार्थमेते संयता समागता इति दोषात् अभिघाताऽवर्य 57 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy