________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः / ... ठाण श्रीव्यव- शृणुयात् / तत् श्रवणे च महान् दोषस्तथा चात्र महिषदृष्टान्तः " कयाइ जोणिपाहुडे वक्खाणिजमाणे एगेण आयरिश्रा- हारसूत्रस्य * / इणा अदिस्समाणेण निद्धमेण सुयं जहा-'अमुगअमुगदव्वसंजोगे महिसो संमुच्छइ तं सोउं सो उप्पव्वइतो गतो अनमि पीठिका- ठाणे / तत्थ महिसे दव्यसंजोगेण संमुच्छावित्ता सागारियहत्थेसु विक्किणइ / तं आयरिया कहमवि जाणित्ता तत्थ आगया नंतरः। उदंतो से पुच्छितो तेण सम्भावो कहितो, / आयरिया भणंति अमं सुंदरसुवमरयणजुत्तादिगेएह, तेण अप्भुवगयं, ततो प्रायरिएहिं भणियं-अमुगाणि दवाणियतिरिक्खसंजोएग्जासि ततो पभूयाणि सुवहारयणाणि भविस्संति / तेण तहा कयं, // 58 // समुच्छितो दिठीविसो सप्पो तेण दठो मतो इति दोसा इत्यादि"। इत्येवमुक्तेन प्रकारेण चरमपदे श्रुतरहस्ये वसतौ व्या ख्यायमाने दोषास्तस्मात् श्रुतरहस्य व्याख्यानाय नियमतो अभिशय्या अभिनषेधिकी वा गन्तव्या। तथा प्रथमपदमस्वाध्यायलक्षणं तत्र दोषः पौरुषीभङ्गः / इयमत्र भावना-अस्वाध्याये वसतावुपजाते स्वाध्यायकरणार्थमवश्यमभिशय्यायामभिनैषेधिक्यां वा गन्तव्यम् / अन्यथा सूत्रपौरुष्या अर्थपौरुष्याश्च भङ्गः, तद्भङ्गे च तनिष्पन्नप्रायश्चित्तापत्तिः / गतं चरमद्वारमस्वाध्यायद्वारं च / सम्प्रति प्राघूर्णकादिद्वारत्रितयमाहअभिसंघट्टे हत्थादि घट्टणं जग्गणे अजीराणादी // दोसु य संजमदोसा जग्गण उल्लो वहीया वा / / कदाचिदन्ये तथाविधवसत्यलाभे साधवः सङ्कटायां वसतौ स्थिता भवेयुः प्राघूर्णकाश्च साधवो भूयांसः समागतास्तत्र दिवसे यथा तथा च तिष्ठन्ति / रात्रौ भूमिषु अपूर्यमाणासु यद्यभिशय्यां न व्रजन्ति, तदा तस्मिन्नुपाश्रयेऽतिशयेन संघट्टः परस्परं संघर्षःसाधूनां यत्रातिसङ्कटतया सोऽतिसंघट्टः। तस्मिन्नेव स्थितानां परस्परं हस्तादीनां घट्टनं भवेत् / तद्भावे च कलहा // 58 // For Private and Personal Use Only