SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काउस्सग्गमकाउं कितिकम्मालोयणं जहम्मेणं / गमणम्मी एस विही आगमणम्मी विहिं वोच्छं // यो दैवसिकातिचारानुपेचार्थ प्रथमकायोत्सर्गसमस्तमप्यकृत्वा किमुक्तं भवति ? सर्वमावश्यकमकृत्वामिशय्यां गच्छन्ति | किमेवमेव गच्छन्ति उतास्ति कश्चन विधिरुच्यते / अस्तीति ब्रूमः / तथा चाह-कितिकम्मालोयणं जहलेणंति जघन्येन जघन्यपदे सर्वमावश्यकमकृत्वा सर्वे गुरुम्यो वन्दनं कृत्वा यश्च सर्वोत्तमो ज्येष्ठः स आलोच्य तदनन्तरमभिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति / एषोऽभिशय्यायां गमने विधिरागमने अभिशय्यातः प्रत्यागमने पुनर्योविधिस्तमिदानीं वक्ष्ये // प्रतिज्ञातमेव निर्वाहयतिश्रावस्सगं अकाउं निव्वाघाएण होंति भागमणं वाघायम्मि उ भयणा, देसं सव्वं च काऊणं॥ यदि कश्चनापि व्याघातो न भवति, ततो निर्व्याघातेन व्याघाताभावेनावश्यकमकृत्वा अभिशय्यातो वसतावागमनं भवति / आगत्य च गुरुमिः सहावश्यकं कुर्वन्ति, व्याघाते तु भजना का पुनर्भजनेत्यत आह / देशमावश्यकस्य कृत्वा सर्व वा आवश्यकं कृत्वा, तत्र देशत आवश्यकस्य करणमाहकाउस्सग्गं काउं कितिकम्मालोयणं पडिक्कमणं / किइकम्मं तिविहं वा काउस्सग्गं परिलाय॥ कायोत्सर्गमाद्यं कृत्वा वसतावागत्य च गुरुभिः सह कुर्वन्ति / अथवा द्वौ कायोत्सर्गों कृत्वा यदि वा बीन् कायोत्सर्गान् कृत्वा अथवा कायोत्सर्गत्रयानन्तरं यत्कृतिकर्मतत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा, यदि वा तत्परं यत्प्रतिक्रमणं For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy