SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmande तृतीयो विभागः। श्री व्यव- * वर्तते, स्त्रियो नपुंसका चा कामविव्हलास्तदा उपसर्गयेयुः / संसक्तो वा प्राणिजातिभिरपान्तराले मार्गः / ततोऽन्धकारेणैर्याहारसूत्रस्य पथिकी न शुद्ध्यति वर्ष वा पतत् संभाव्यते, वा चिक्खल्लोत्ति कर्दमो वा पथि भूयानस्ति / ततो रात्रौ पादलग्न कर्दमः पीठिका- कथं क्रियते कंटत्त कण्टका वा मार्गेऽतिबहवस्ते रात्रौ परिहतुं न शक्यते / एतैर्व्याघातकारणैः समुपस्थिनैर्देशतः सर्वतो नंतरः। वावश्यकमकृत्वा गच्छन्ति / तत्र देशतः कथमकृत्वेत्यत आह - थुड मंगलकित्तिकम्मे उस्सग्गे य तिविहकितिकम्मे / तत्तो य पडिक्कमणे पालोयणए कितिकमे / / // 67 // ___स्तुनिमङ्गलमकृत्वा स्तुतिमङ्गलाकरणे चायं विधिः / आवश्यके समाप्ते द्विस्तुतीउच्चार्य तृतीयां स्तुतिमकृत्वा अभिशयां गच्छन्ति / तत्र च गन्वा ऐयोपथिकी प्रतिक्रम्प तृतीयां स्तुतिं ददाति / अथवा आवश्यके समाप्ते एका स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्वा पूर्वविधिनोच्चरन्ति / अथवा समाप्ते आवश्यके अभिशयां गत्वा तत्रतिस्रस्तुतीददति / अथवा स्तुतिभ्यो यदाक्तनं, तत् कृतिकर्म तस्मिन्नकृतेऽभिशय्यां गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुखवस्त्रिकां च प्रत्युपेक्ष्य कृतिकर्म कृत्वा स्तुतीर्ददति, / काउस्सग्गे य तिविह' ति त्रिविधे कायोत्सर्गे क्रमेणाकृते तद्यथा-चरमं कायोत्सर्गमकृत्वा अभिशय्यां गत्वा चरमकायोत्सर्गादिकं कुर्वन्ति, / अथवा द्वौ कायोत्सर्गौ चरमावकृत्वा यदि वा त्रीनपि कायोत्सर्गान् अकृत्वा / अथवा कायोत्सर्गेभ्योक्तिनं यत् कृतिकर्म तस्मिनकृते / उपलक्षणमेतत् / ततोऽप्यक्तिने चामणे यदि वा ततोप्यक्तिने कृतिकर्मणि अकृते, अथवा ततोप्यक्तिने प्रतिक्रमणे अकृते यदि वा ततोप्यक्तिने आलोचने प्रकृते अथवा ततोऽप्यारात्तने कृतिकर्मणि अकृते अभिशय्यामुपगम्य तत्र तदाद्यावश्यकं कर्तव्यमिति // एवमावश्यकस्य देशतोऽकरणमुक्तमिदानीं सर्वस्याकरणमाह For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy