________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतरः / // 114 // दानतश्च प्रभृततरनिर्जरासम्भवात् / आदिशब्दात् स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः / पलियकत्ति पर्यङ्कादिषु परिभुज्यमानेषु न कोऽपि दोषः केवलं भूमावुपविशमाने लाघवादयो बहुतरदोषाः। 'निसेजासेवण 'त्ति गृहिनिषद्यायामासेव्यमानायां गृहेषु निषद्याग्रहणे इत्यर्थः / को नाम दोषोऽपि त्वतिप्रभूतो गुणस्ते हि जन्तवो धर्मकथाश्रवणतः सम्बोधमाप्नुवन्ति 'गिहिमित्त 'त्ति गृहिमात्रके भोजनं कस्मान्न क्रियते / एवं प्रवचनोपघातः परिहतो भवति / तथा 'निग्गथिचिठणादि 'त्ति निग्रन्थीनामुपाश्रये अवस्थानादौ को दोषः संक्लिष्टमनो निरोधेन ह्यसंक्लिष्टं मनः सम्प्रधारणीयमिति भागवत उपदेशः तच्चासंक्लिष्टमनःसम्प्रधारणं यत्र तत्र वा स्थितेन क्रियतामिति न कश्चिद्दोषोऽन्यथा हि अन्यत्रापि स्थितो यद्यशुभं मनः सम्प्रधारयति तत्र किन लिप्यते इति / तथा मासकल्पस्य प्रतिषेधसेन क्रियते / यथा यदि मासकल्पात्परतो दोषो न विद्यते ततस्तत्रैव तिष्ठन्ति तिष्ठन्तु मा विहारक्रम काधुरिति / चारे वेरजेया पढमसमोसरण तहय नितिएसु / सुले अकप्पिएया श्रमाउच्छेयसंभोए॥ चारश्चरणं गमनमित्येकार्थः / तद्विषये ब्रूते / तद्यथा-चतुर्पु मासेषु मध्ये यावद्वर्ष पतति तावन्मा विहारक्रममकापीत् / | यदा तु नपतति वर्ष तदा को दोषो हिण्डमानस्येति तथा वैराज्येऽपि ते यथा वैराज्येऽपि साधवो विहारक्रम कुर्वन्तु परित्यक्तं हि साधुभिः परमार्थतः शरीरं तद्यदि ते गृहीष्यन्ति / किं चूण्णं साधूनां, सोढव्याः खलु साधुभिरुपसर्गाः / ततो यदुक्तं-नो कप्पइ निग्गंथाणं वेरजविरुद्धरजंसि सजं गमणं सजमागमणंति, तदयुक्तमिति पढमसमोसरणंति प्रथमसमवसरणं | नाम प्रथमवर्षाकालस्तत्र ते / यथा प्रथम समवसरणे उद्गमादिदोषपरिशुद्धं वस्त्रं पात्रं वा किंन कल्पते गृहीतुं द्वितीयसमवसर // 114 // For Private and Personal Use Only