SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरं सामाचारी विशेषः प्रतिमायां प्रतिमागतो दशाश्रुतस्कन्धे भिनुप्रतिमा ध्ययने उक्त प्रतिपादितः इति न पुनरुच्यते // सम्प्रति परिकर्मकरणं वक्तव्यम् / तत्र पर आह-ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उत गच्छाद्विनिर्गत्येति सरिराहगणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अत्थि। नीतिगणातो इहरा कुणति गणे चेव परिकम्मं / यदि नाम गणे गच्छे अन्योन्यगणधरो गणधरसमानो गणधरपदाह इत्यर्थः / गणधरगुणैर्युक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्तहितं गणेस्थापयित्वा गणाद्विनिर्गच्छतिविनिर्गत्य च परिकर्म करोति इतरथा तथाविधान्यगणधरगुणयुक्तगणधरत्वाहा॑भावे गण एव स्थितः सन्परिकर्म करोति / अत्र पर आह-ननु तेन पूर्व द्विविधांशिक्षा शिक्षमाणेनात्मा भावित एव तत किमिदानीं भारत्वाभावेगण एवस्थितःसन् भावनाभिः परिकर्मणयेत्यत आहजइ विह दुविहा सिक्खा, पाइल्ला होंति गच्छवासम्मिातहवि य एगविहारे जा जोग्गा तीए भावेति॥ यद्यपि द्विविधा शिक्षा आद्यासूत्रग्रहणसामाचार्यासेवनलक्षणा भवति गच्छवासे तथापि गच्छवासे योग्या न पुनरेकाकिविहारयोग्या तत एकाकिविहारे या योग्या शिक्षा तद्योग्यसामाचार्यभ्यासरूपतया स आत्मानं भावयति / तद्गतसामाचार्यभ्यासश्च पञ्चभिर्भावनाभिर्भवति, ततस्ताभिर्विशेषत आत्मानं परिकर्मयति / तवेण सत्तेण सुत्तेण एगत्तेण बलेण य / तुलणा पंचहा वुत्ता पडिमं पडिवज्जत्तो / प्रतिमा प्रतिपद्यमानस्य प्रतिपत्तुकामस्य तुलना कर्मणा पञ्चधा पञ्च प्रकारा प्रोक्ता / तद्यथा--तपसा, सत्वेन, सूत्रेण, For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy