________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यवहारसूत्रस्य पीठिकानंतरः तृतीयो विभागः। // 120|| संक्षेपार्थः / अधुना नियुक्तिभाष्यविस्तर:कंदप्पे परलिंगे, मूलं गुरुगा य गरुलपक्खम्मि / सुत्तं तु भिच्छुगादी का लक्खेवो व गमणं वा // __ यदि कंदकन्दर्पतः आहारगृङ्ख्यादि करणता लक्षणतः परलिङ्गं करोति / ततस्तस्मिन्परलिङ्गे कृते तस्य प्रायश्चित्तं मलं अथ गुरुडपाक्षिकं गरुडादिरूपं परलिङ्गं करोति,। तदाश्चत्वारो गुरुकाः, / चशब्दसंयतीप्रावरणापि चत्वारो गुरुका इत्यादि संसूचनार्थः अत्र पर आह-ननु सूत्रनिर्युक्त्योरनुपपत्तिः तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात नियुक्तिकता तत वारितं प्रायश्चित्तप्रदानात् / नैष दोषोऽभिप्राया परिज्ञानात् नियुक्तिकृता हि कन्दपंतः परलिङ्गकरणे प्रायश्चित्तमुक्तं, / सूत्रं पुन: कथमपि राज्ञि प्रद्विष्टे यावत्सार्थों लभ्यते, तावत्कालक्षेपः क्रियतामिति हेतोर्वा शब्दो न कालं विकल्पार्थोऽनुक्तसमुच्चयार्थः स चैतत् समुच्चिनोति / न शक्यते सहसा विषयपरित्यागः कर्तुमिति यावत् प्रज्ञापनाक्रियते गमणं वेति गमनं वाऽशिवादि कारणतो अनार्यदेशमध्येन समुपस्थितं तत एतैः कारणैर्यस्य राजो ये पूज्या भितुकादयः भितुकाः शौद्धोदनीयाः / श्रादिशब्दा त्परिव्राजकपण्डरागादिपरिग्रहः / तलिङ्गं गृह्णीयादित्येतद्विपर्यमतो न कश्चिदोषः / एनामेव गाथां भाष्यकद् व्याख्यानयतिखंधे दुवार संजइ गरुडद्धं सेय पट्टलिंगदुवे / लहुओलहुमोलहुया तिसु च उगुरु दोसु मूलंतु // ___इह पूर्वार्धोत्तरार्धपदानां यथासंख्येन योजना / सा चैवं--यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासः दुवारेति गोपुच्छिकं करोति तदापि लघुको मासः, संयतीप्रावरणकरणे चत्वारो लघुमासाः, गरुडा // 12 // For Private and Personal Use Only