SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारमूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 43 // नुगतस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य चत्वारो गुरुका गुरुमासाः, वृषभानुगतयालोचयतश्चत्वारो लघुका लघुमासाः, / क्रोष्टुकानुगतयालोचयतो लघुक एको लघुमासः। पादप्रोञ्छने रजोहरणनिषद्यायां च कोष्टुकानुगालोचनार्हाचार्यसदृशासने उपविष्टस्य वेदितव्यः / यदा पुनरुत्कुटुकः सन्नालोचयति तदा शुद्ध एव, एतानि प्रायश्चित्तानि तपसा कालेन च गुरुकाणि द्रष्टव्यानि / तथा सिंहानुगवृषभानुगक्रोष्टुकानुगरूपाणां त्रयाणां आचार्याणां वृषभाआलोचका नव, तेषामपि यथाक्रमं तान्येव प्रायश्चित्तानि नवरं तपसा गुरूणि कालतोलघूनि वेदितव्यानि, तथा त्रयाणां सिंहानुगवृषभानुगकोष्टकानुगरूपाणामाचार्याणां भिक्षवोप्यालोचकानव तेषामपि यथाक्रमं तान्येव प्रायश्चितानि नवरं तपसा लघुनि कालतो गुरूणि / तथा चाह दोहिं वि गुरूणि एते गुरुमि नियमा तवेण कालेण / वसभंमि य तव गुरुगा कालगुरू होंति भिक्खुमि // 403 // गुरावाचार्ये आलोचके जातावेकवचनं गुरुलघुषु आचार्येषु आलोचकेषु नवसु नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि द्रष्टव्यानि / तद्यथा-तपसा कालेन च वृषभेत्रापि जातावेकवचनं वृष मेषु तपसा गुरुकाणि कालतो लघूनीति सामर्थ्यादवसीयते, / भिक्षौ भिक्षुषु कालतो गुरूणि, सामर्थ्यात्तपसा लघूनि भवन्ति, तदेवमालोचनाहमाचार्य प्रतीत्याचार्यवृषभभिक्षुष्वालोचकेषु सप्तविंशतिः प्रायश्चित्तस्थानानि प्रतिपादितान्यधुना सिंहवृषभकोष्टुकानुरूपतया // 43 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy