________________ Shri Mahavir Jain Nadhana Kendra wwwkobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अहम् // श्रीमान् मलयगिरि विरचित विवरणयुक्त भाष्यनियुक्ति समेतश्री व्यवहारसूत्रस्यपीठिकाऽनंतर तृतीयो विभागः / पिंडस्स जा विसोही, समितीयो भावणा तवो दुविहो // पडिमा अभिग्गहावि य, उत्तरगुणा मो वियाणाहि // 289 // पिंडस्यया विशोधिर्याश्च समितय ई-समित्यादिका याश्च भावना महाबतानां, यच्च द्विभेदं तपः, याश्च प्रतिमा भिक्षूणां द्वादश ये चाभिग्रहा द्रव्यादिभेदभिन्ना एतानुत्तरगुणान् मो इति पादपूरणे विजानीहि, एतेषां चोत्तरगुणानामियं क्रमेण संख्या // बायाला अटेवउ पणवीसा बार बारस य चेव // दवाइचउरभिग्गह, भेया खलु उत्तरगुणाणं // 26 // ___ उत्तरगुणानां प्रागुक्तानां पिंडविशुध्यादीनां क्रमेण खल्चमी भेदास्तद्यथा, पिंडविशुहेर्दाचत्वारिंशद्भेदाः षोडशविध उद्गमः, षोडशविधा उत्पादना, दशविधा एषणा च, समितीनामष्टौ भेदास्तद्यथा पंच ईर्यासमित्यादयस्तथा मनःसमितिर्वाक् - For Private and Personal Use Only