________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- समितिः कायसमितिरित्यष्टौ, भावनानां भेदाः पंचविशतिः, एकैकस्य महाव्रतस्य पंच पंच भावनाः सद्भावात् , तपसो हारसूत्रस्य / द्विविधस्यापि सर्वसंख्यया भेदा द्वादश, द्विविधं हि तपो बाह्याभ्यंतरभेदात्, बाह्याभ्यंतरस्य च प्रत्येकं षभेदा इति, पीठिका- प्रतिमानां भेदा द्वादश, ते च मासाईसत्तं ताइत्याद्यावश्यकग्रंथतो वेदितव्याः, अभिग्रहभेदाश्चत्वारो द्रव्यादिकाः द्रव्याभिग्रहाः नंतरः। चेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च तदेवमुक्ता उत्तरगुणाः; संप्रति यदधस्तात् प्रायश्चित्तमुपवर्णितं, तद्गतानां पुरुषाणा मिमे विशेषा इति प्रतिपादयति, निग्गयवहतावि य संचइया खलु तहा असंचइया॥एकेकाते दुविहा उग्घाया तहा अणुग्घाया // 261 // ये पायाश्चत्तं वहंति, ते द्विविधास्तद्यथा निर्गताः वर्तमानाश्च निर्गता नाम ये तपोह प्रायश्चित्तमतिक्रांताच्छेदादि प्राप्ताः, वर्चमाना ये तपोर्हे प्रायश्चित्ते वर्चते, तत्र ये वर्चमानास्ते पुनर्द्विविधाः संचयिता असंचयिताश्च संचयः संजात एषामिति संचयिताः, तारकादिदर्शनादितचप्रत्ययः येषां षमा मासानां परतः सप्तमासादिकं यावदुत्कर्षतोऽशीतं शतं मासानां प्रायश्चिचं प्राप्तास्ते संचयितास्तेषां मासेभ्यः स्थापनारोपणाप्रकारेण दिवसान् गृहीत्वा षण्मासावधिकं प्रायश्चित्वं दीयते, असंचयिता नाम ये मासिके द्वैमासिके त्रैमासिके चातुर्मासिके पांचमासिके पाण्मासिके वा प्रायश्चित्ते वर्त्तते, ते संचयिता असंचयिताश्च एकैके द्विविधा उद्घातास्तथा अनुद्घाता, उद्घातो नाम लघुरनुद्घातो नाम गुरुस्तत्र ये संचये असंचये च उद्घाते वर्चते, ते संचयिता असंचयिताश्च उद्घाताः, ये पुनरनुद्घाते वर्त्तते, संचयिता असंचयिताश्च ते अनुद्घाता; सांप्रतमेनामेवगाथा यथोक्तव्याख्यानेनव्याख्यानयति / / For Private and Personal Use Only