SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जाति कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति / अनयैव बुद्ध्यामल्लगणादिभ्यो गणेभ्यो वा गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति-तपसा उपजीवना तपः कृत्वा आपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, बहुश्रुतोऽहमिति स कुशील इति // साम्प्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह भूतीकम्मे लहुओ लहु गुरुनिमित्तसेसए इमं तु / लहुगाय सयंकरणे परकरणे होत णुग्घाया / भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथने चत्वारो लघुमासाः / वर्तमाननिमित्तकथने चत्वारो गुरुमासाः, शेषके कौतुकादौ इदं प्रायश्चितं-स्वयं कौतुकादिकरणे चत्वारो लघुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्घाता गुरवोमासा, मूलकर्मकरणे मूलमिति गतं कुशीलसूत्रमिदानीमवसम्बसूत्रं वक्तव्यं / तच्च प्राग्वद्भावनीयम् / सम्प्रत्यवसन्नप्ररूपणामाहदुविहो खल्लु ओसण्णो देसे सव्वे य होइ नायव्यो / देसोसण्णो तहियं आवासाई इमो होइ॥ अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा-देशेदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाधिकृत्यायं वक्ष्यमाणो भवति / तमेवाहश्रावस्सगसज्झाए पडिलेहणज्झाणभिक्खभत्तठे / आगमणे निग्गमणे ठाणे य निसीयण तुयटे॥ आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना, भावार्थस्त्वयम्-'आवश्यकमनियतकालं करोति, यदि वा For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy