SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः। भी व्यवहारसूत्रस्य पीठिकानंतर // 55 // श्रादेसमविस्सामण परितावण ते सऽवच्छलत्तं च / गुरुकरणे विय दोसा, हवंति परितावणादीया॥ ___ आदेशानां प्राघूर्णकानामविश्रामणे गाथायांमकारोऽलाक्षणिकः एवमन्यत्रापि द्रष्टव्यम् / दीर्घावपरिश्रमतो यदनागाढमागाढं वा परितापनं तथा तेष्वादेशेषु समागतेषु अवच्छलत्वमवात्सन्यकरणं तनिष्पन्नं तेषां प्रायश्चित्तं अन्यच्च वसतिपालेष्वभि शय्यादिगतेषु प्राघूर्णकानां समागतानामन्याभावे गुरुः स्वयं वात्सल्यं करोति / गुरुकरणेऽपि च दोषा भवन्ति परितापनादयस्तथाहि-गुरोः स्वयंकरणे सुकुमारतया अनागाढमागाई वा परितापनं स्यात् / परितापनाद् रोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः श्रावकादीनां धर्मदेशनाश्रवणव्याघातः लोके चावर्णवादो यथा दुर्विनीता एते शिष्या इति गतमादेश द्व.रमधुना ग्लानद्वारमाहसयकरणमकरणे वा गिलाणपरितावणा य दहतो वि / बालोवहीणदाहो तदहमण्णोच श्रालित्ते // वसतिपालेष्वभिशय्यादिगतेषु द्विधा तोपि द्वाभ्यामपि प्रकाराभ्यां ग्लानस्य परितापना। तद्यथा-वयं करणे अकरणे वा। तथा हि ग्लानो यदि स्वयमद्वर्तनादिकं करोति तदापि तस्यानागाढादिपरितापसंभवः / अथ न करोति तथापि परितापनासम्भवस्ततस्तं निमित्तं श्रापद्यते तेषां प्रायश्चित्तं, अन्यच्च यः पश्चान्मुक्तो वसतिपालः स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति तदा सोऽपि परितापनमनागाढमागाढं वा पद्यते / ततस्तद्धेतुकमपि तेषां प्रायश्चित्तम् / / गतं ग्लानहारमधुनाज्झामणद्वारमाह-वालोवहीण इत्यादि तेषु सर्वेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभि // 5 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy