SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव-15 हारसूत्रस्य पीठिकाsनंतरः। // 113 // अहच्छंदस्स परूवण उस्सुत्ता दुविह होई नायव्वा / चरणेसु गईसु जा, तत्थ चरणे इमा होति // ___ यथाच्छन्दसः प्ररूपणा उत्सूत्रास्त्रादुत्तीर्णा द्विधा भवति ज्ञातव्या / तद्यथा-चरणेषु चरणविषया गतिषु गतिविषया,। तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति तामेवाहपडिलेहण मुहपोत्तिय रयहरणनिसेजपायमत्तए पट्टे पडलाइं चोलउण्णा दसिया पडिलेहणा पोत्ते॥ . या मुखपोत्तिका मुखवस्त्रिका सैव प्रतिलेखनीया पात्रप्रत्युपेच्या पात्रकेसरिकाः किं द्वयोः परिग्रहेण अतिरिक्तोपधिग्रह णेन संभवात् / तथा रयहरणनिसेजत्ति किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यमित्येका निषद्यास्तु, पायमत्तएत्ति यदेवपात्रं तदेवमात्र क्रियताम् मात्रकं वा पात्रं किं द्वयोः परिग्रहेण, तथापट्टति य एव चोलपट्टकः / स एव रात्रौ संस्तारकस्योत्तरपट्टः किया किं पृथगुत्तरपट्टपरिग्रहेण / तथा पडलाई चोलत्ति पटलानि किमिति पृथक ध्रियंते चोलपट्ट एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलकस्थाने निवेश्यताम् / उण्णादसियत्ति रजोहरणस्य दशा किमित्युर्णामय्यः क्रियन्ते क्षौमिकाः क्रियन्तां तहयूंर्णामयीभ्यो मृदुतरा भवन्ति / तथा 'पडिलेहणा पोत्तो' त्ति प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तवस्तुप्रेक्षणां कृत्वा तदनन्तर मुपाश्रयादहिः प्रत्युपेक्षणीयमेवं महती जीवदया कृता इति // दन्तच्छन्नमलित्तं हरियठियमज्जणाय णितस्स / अणुवादि अणणुवादी परूत्रणाचरणमाईसुं॥ // 113 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy