SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-१ हारपत्रस्य * पीठिका नंतर। // 11 // स्तअयार्थ द्वितीया सत्वभावना तृतीया सत्वमावना चतुम्के तत्रापि प्रभूततरं त्रिविधं तस्करारचकश्वापदादिभ्यो भयं / तृतीयो चतुर्थी शून्यगृहे, पञ्चमी श्मशाने / तत्र हि यथोत्तरं सविशेषा सविशेषतरा त्रिविधा बाधा / उक्तं च विभागः। सविसेसतरा बाहिं तक्कर आरक्खि सावया दीया / सुण्णघरमसाणेसुय सविसेसतरा भवे तिविहा॥ एताभिःपंचभिरपि च सत्वभावनाभिस्तावदात्मानं भावयति यावद्दिवारात्रौ वा देवैरपि भीमरूपैर्न चालयितुं शक्यते / उक्तं चदेवेहिं भेसिया अवि दियावा रातो व भीमरूवेहिं / तो सत्तभावणाए वहति भरं निज्झतो सगलं॥ गता सत्वभावना / सम्प्रति सूत्रभावनामाहउक्कत्तितो वत्तियाति सुत्ताई करेइ सोयव्वाइं। मुहत्तद्धपोरिसीतो दिणे य काले अहोरत्ते॥ सोऽधिकृतो प्रतिमाप्रतिपत्तिनिमित्र परिकर्मकारी साधुः सर्वाण्यपि सूत्राणि उत्कचितापत्कचितानि करोति / किमुक्तं भवति? उपरितनादारभ्योत्करेणधोऽवतरति मूलाद्वा समारभ्य क्रमेणोपर्युपर्यवगाहते / एकान्तरिता लापकग्रहणेन सर्व मूलादारभ्य तावत्परावर्तयति यावत्पर्यन्तः / तत उपरितनभागादारभ्य गुणितं मुश्चन् सर्वमगुणितं तावत्पश्चादनुपूर्ध्या गुणयति यावन्मूलमित्यादि / ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि श्रुतं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्यस्यति / उच्यते-कालपरिमाणावबोधनिमित्तं / तथा हि-स तथा सूत्रमाचारनामकनवमपूर्वगततृतीयवस्तूक्तप्रकारेण परावर्तयति / IH // 91 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy