________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- स्थानं, पाश्चमासिकं पाण्मासिकं च तृतीयंतपःस्थानं / एतान्यपि प्रत्येक द्विविधानि / तद्यथा-उद्घातानुद्घातानि च / द्वारसत्रस्य[7] एतत् तपत्रिकं परियत्ततिगं ति प्रव्रज्यापर्यायस्य परावर्तः। तस्य त्रिकं परिवर्तत्रिकं तत्र च्छेदत्रिकं मृलत्रिकमनवस्थाप्य चीठिकाऽ | त्रिकं च / च्छेदो द्विधा-उद्घातोऽनुद्घातो वा पाराश्चितमेकमेतानि तपस्त्रिकसहितानि यानि त्रयोदशपदानि एषा पारानंतरः। श्चितवर्जा भनेका प्रस्थापना। __अथैतानि त्रयोदश पदानि प्रागेवाभिहितानि किमर्थमिह पुनरुच्चार्यन्ते / / उच्यन्ते-स्मरणार्थ, / अथदा यदेतत् // 46 // प्रस्थापितोऽपि प्रतिसेवते तत् कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा आरोप्यते / प्राक्कृतत्वं त्वनुग्रहकृत्स्नेनैवारोपितमिति ज्ञापनार्थ / इह अपलिउंचिय पलिउंचिए इत्यादि सूत्रम् / अपलिउंचिए अपलिउंचियमिति प्रथमभङ्गानुगतमित्युक्तम् / एतच्चोपलक्षणं, तेन द्वितीयेन तृतीयभङ्गानुगतेऽपि सूत्रे वक्तव्ये / तच्चैवम्-'जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियंवा ' इत्यादि 'जाव ' अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियमालोएमाणस्स सव्वमेयं साहमिय जाव आरोहेयव्वे सिया' तृतीयभङ्गानुगतमपि सूत्रमेवमुच्चारणीयम् / नवरं पलिउंचिए अपलिउंचियमालोएमाणस्सेति वक्तव्यं, शेषं तथैव। चतुर्भङ्गानुगतं तु सूत्रं साक्षादाह-'जे मिक्खू चाउम्भासियं वा सातिरेगचाउम्मासियं वा' इत्यादि / अस्य व्याख्या निरवशेषा प्राग्वत् ज्ञातव्या नवरमेषोऽत्र विशेष:-'पलिउंचिए पलिउंचियमालोएमाणस्स' इति, शेषं तथैव / एवममूनि चत्वारि सूत्राणि चतुर्भङ्गविकल्पेन उक्तानि, एवं मासिकद्वैमासिकादि सूत्राण्य प्युपयुज्य चतुर्भङ्गविकल्पनतः सविस्तरं भणनीयानि / एवं बहुशः शब्दविशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन // 46 // For Private and Personal Use Only