SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्टुकानुगस्य समानासनस्यालोचयतश्चतुर्गुरुकमुक्तम् / अथ विषमे अधिके आसने स्थितः सन् आलोचयति ततः षट् लघु षट् गुरुर्वा, तत्र वृषभानुगस्य पुरतः सिंहानुगस्यालोचयतः पट् लघु, क्रोष्टुकानुगस्य पुरतः सिंहानुगस्यालोचयतः षट् गुरु. / एतच्चानुक्तमपि सामर्थ्यादवसितं, तत्र विषमे आसने नीचतरे स्थितः सन्नालोचयति / ततःप्रायश्चित्तं मासोलघुमासः। एतच्चाकारणे निषीदतो वेदितव्यम् / कारणे निषीदन् शुद्ध एव / तथा आलोचनाकाले ये शेषा अप्रमार्जनादयो विधयस्तेष्वपि प्रत्येक प्रायश्चित्तं मासलघु / सम्प्रति जे एयाए पट्ठवणाए पट्ठविए निविसमाणे पडिसेवितो स विकसिणे तत्थेव आरोहेयव्वे सिया इति तद्वयाख्यानार्थमाहमासादी पठविए जं अन्नं सेवए तयं सव्वं / साहणिऊणं मासा, छदिजं ते परे झोसो // 411 // प्रागुक्तया प्रस्थापनया प्रायश्चित्तदानलक्षणया प्रस्थापिते प्रायश्चित्तकरणे प्रवर्तिते यदन्यत् मासादि सेवते प्रतिसेवते तत्सर्वे संहत्य एकत्र मीलयित्वा षण्मासा दीयन्ते / यत्पुनः षण्मासेभ्यः परं तस्य समस्तस्यापि गाथायां सप्तमी षष्टयर्थे झोषः परित्यागः / सूत्रे पट्ठवेत्युक्तं ततः प्रस्थापनाया भेदानाह-- दुविहा पट्टव या खलु एगमणेगा य हो अणेगाय। तव तिय परियत्त तिगंतेरस उजाणि य पयाणि // 412 // सा प्रायश्चित्तप्रस्थापना द्विविधा / तद्यथा-एका अनेका च / तत्र या संचयिता सा नियमात् पाण्मासिकीत्येकविधा / सापि स्वभेदचिन्तायां द्विधा-उद्घाता अनुदाता च / अनेका पुनरियं भवति / यमित्यादि तत्र पश्चकादिषु भिन्नमासान्तेषु परिहारतपो न भवति, किन्तु मासादिषु / ततो मासिकमेकं तपः स्थानकं द्वैमासिकादि यावच्चातुर्मासिकमेतत् द्वितीयं तपः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy