________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir तृतीयो विभाग। श्री व्यव-अपि शब्दाः पूर्ववत् / अथ कथं देशस्य वहनादि ? उच्यते परिहारतपः प्रायः सर्व व्यूढं स्तोकं तिष्ठति / अत्रान्तरे च गमनहारसूत्रस्य / कार्यमधिकृतं समुत्पन्नं ततः आचार्यैरुक्तम्पीठिका- निक्खिव न निक्खिवामी पथिच्चिय देसमेव वोज्झामि। असह पुण निक्खिवए झोसंति मेएज तवसेसं।१३८॥ नंतरः / निक्षिप मुश्च अधिकृतं परिहारतपः। यत इदं गमनकार्यमिदानी समुत्पन्न, तत्र समर्थः सन् प्राह न निक्षिपामि // 86 // मुश्चामि यदेनं देशं पथ्येव मार्ग एव वोक्ष्यामि न पथि क्लमं गमिष्यामि शक्तत्वात् , असहोऽसमर्थः सन् पुननमहं | गमिष्यामीति विचिन्तयन् तं देश निक्षिपति, / अथवा से तस्य यदवशेष स्तोकमव्यूढमवतिष्ठति तत्तस्य संप्रस्थितस्य वाचार्याः प्रसादबुद्ध्या समस्त झोपयंति मुश्चन्ति / यथा महति प्रयोजने त्वं संप्रस्थितो वर्तसे इति मुक्तं प्रसादतस्तवैतत् तपः शेपमिति ! / तदेवं देशस्य वहननिक्षेपण झोपाभाविताः / सम्प्रति सर्वस्य तान् भावयतिएमेव य सम्बंपि व दूरद्धाणमि तं भवे नियमा। एमेव सबसे वाहणझोसा पडिनियत्ते // 139 // ___ एवमेव अनेनैव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं झोषणीयं च भावनीयं, नवरं तद्भवति बाह्यादिकं नियमान दूराध्वनि। है तथाहि-कस्यापि परिहारतपो दत्तं वोढुं च स प्रवृत्तः। अत्रान्तरे च गमन प्रयोजनमुपजातं, तत आनार्या ब्रुवते-'भद्र समुत्पन्न मिदं गमनप्रयोजनं तस्मानिक्षिप परिहारतप' इति / समर्थः सन् प्राह-'भगवन् गच्छन्नपि समर्थोऽहं वोढुं अध्वनो दूरत्वाच | मार्गे एवं समस्तं बोच्यामि / तथा हि-सर्वजघन्य परिहारतपो मासिकं, तदापनोऽसौ, गन्तव्यं चानन्दपुरात् मथुरायां। ततस्तचपो * 6 // For Private and Personal Use Only