________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव तस्या नवतेरधस्तनेन द्विकेन भागं हियात् / भागे हृते लब्धा पञ्चचत्वारिंशत् / आगतं द्विकसंयोगे पञ्चचत्वारिंशद | हारसूत्रस्य भंगा, ते चैवं सूत्रत उच्चारणीया: जे भिक्खू मासियं च सातिरेगमासियं च 1, जे भिक्खु मासियं च दोमासियं च २.जे पीठिका भिक्ख मासियं च सातिरेगदोमासियं च 3, जे भिक्खू मासियं च तेमासियं च 4, जे भिक्ख मासियं च सातिरेगतेमासियं च इत्यादि / ततो यचन्धं पश्चचत्वारिंशल्लक्षणं तत्रिकसंयोगभंगसंख्यामिच्छता प्रतिराशीकर्तव्यम् / प्रतिराश्योपरितनेनंतः। * नाष्टकेन गुणयेत् / एतेनानन्तरोदितेन क्रमेण सर्वेष्वप्यङ्कस्थानेष्वानुपूर्व्या सर्व कर्त्तव्यं / कैरित्याह॥२४॥ उरिमगुणकारेहिं हेटिल्लेहिं भागहारेहिं / जा श्राइमं तु ठाणं गुणिते इमे हुँति संजोगो // 350 // उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्त्तव्यम् / गुणने च कृतेऽधस्तनैर्भागहरैर्भागो हर्तव्यः, / भागे च हृते यजम्यते तैर्विवक्षितस्य त्रिकसंयोगादेर्भगा / एतच्च तावत्कर्तव्यं यावदादिमं स्थानमङ्कस्थानं तत्रैवमुपरितनैर्गुणकारैर्गुणिते उपलक्षणमेतत् / अधस्तनैर्भागहारैर्भागे हृते इमे वक्ष्यमाणसङ्ख्याकाः क्रमेण संयोगा एककद्विकादिसंयोगभङ्गा भवन्ति तानेवाहदस चेव य पणयाला वीसालसयं च दो दसहिया य। दोण्णिसया बावण्णा दसुत्तरादोण्णि उसयाउ 351 वीसालसयं पणयालीसं दस चेव होंति एक्को य / तेवीसं च सहस्सं अदव अणेगा उनेयाउ // 352 // एककसंयोगे दश भङ्गा, द्विकसंयोगे पञ्चचत्वारिंशत् 45, एते च प्रागेव भाविताः / त्रिकसंयोगे वीसालसयं चेति // 24 // For Private and Personal Use Only