SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकोत्तरानेकोत्तरवृद्धया प्रवर्धमानान् दशकपर्यन्तान भङ्कान स्थापयित्वेत्यर्थः। अधस्तात् पुन-विपरीतं राशि कृत्वा, किमुक्तं भवति ये एककादय एकोत्तरदशक पर्यन्ता अङ्काः पूयोनुपूया उपरि स्थापितास्तेषामधस्तात् पश्चानुपूज्यों भूय एककादय एकोत्तरदशकपर्यन्ता प्रकार स्थापनीयाः / स्थापना अत्र उपरितना अङ्का गुणकारा अधस्तना भागहाराः / अत्रैककसंयोगंसख्यामिच्छन् अन्यदेकं सकलरूपं स्थापयेत् / स्थापयित्वा अन्तिमेन दशमेन गुणकारेण गुणयितव्यं,। तेन तस्य गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनाव: दसहिं गुणेउं रूवं एक्केण हियंमि भागे जं लद्धं / तं पडिरासेऊणं पुणवि नवेहि गुणेयव्वं // 348 // दशभिर्गुणयित्वा रूपं एकेनाधस्तनेन भागहारेण भागो हरणीयः। भागे च हृते यवन्धं तत्प्रतिराशीक्रियते / तस्मालब्धाश्चात्र दश एकेन भागहारेण यदेवोपरि तदेव लभ्यते इति वचनात् लब्धा एककसंयोगे भङ्गा दश / ते एकान्ते स्थापनीयाः। तान् प्रतिराश्य एकान्ते स्थापयित्वा द्विकसंयोगे भङ्गसङ्घयामिच्छता तत्प्रतिराशीकृतं दशकलवणमङ्कस्थानं पुनरपि नवभिर्गुणयितव्यं जाता नवतिः / दोहिं हरिऊण भागं पडिरासेऊणं तंपि जं लद्धं / एएण कमेणं तु कायव्वं प्राणुपुव्वीए // 349 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy