SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 23 // प्रायेण तस्य प्रायश्चित्तदानविधिप्रवृत्तेः यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः स पञ्चकातिरिक्ते मासे मालोचिते तृतीयो भावमेव तुरेवकारार्थः / रागद्वेषपरिणामं लक्षणं ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा विमागः। प्रतिसेवनातुल्यं प्रायश्चित्तं प्रयच्छति; साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमसूत्रे संयोगविधिप्रदर्शनार्थमाहएत्थ पडिसेवणातोएक्कगदुगतिगचउक्कपणगेहिं / छक्कग सत्तग अटुग नवदसगेहिं अणेगा उ॥३४६॥ इहार्थतो नवमे सूत्रतः पश्चमे सूत्रे साक्षाद्दशकसंयोगस्यान्तिमानि चत्वारि पदान्युपात्तानि; तत एतैर्दशकसंयोगो / दर्शितः। स चायम्-मासिकं 1 सातिरेकमासिकं 2 द्वैमासिकं 3 सातिरेकद्वैमासिकं 4 त्रैमासिकं 5 सातिरेकत्रैमासिकं 6 चातुर्मासिकं 7 सातिरेकचातुर्मासिकं पाश्चमासिकं 9 सातिरेकपाश्चमासिकं 10 // तेन च दशकसंयोगेन शेषा अप्येककादयः संयोगाः सूचितास्तानन्तरेण दशकसंयोगविकल्पस्यासंभवात्तथा चात्र पूर्वसूरयो वनीदृष्टान्तमुपन्यस्यन्ति / स च प्राग्वद् भावनीयस्तत माह-अनाधिकृतेर्थतो नवमे सूत्रतः पञ्चमे सूत्रे प्रतिसेवना एककद्विकत्रिकचतुष्कपश्चकैः षट्सप्तकाष्टनवकदशकैरनेका प्रतिसेवना उपात्ताः प्रतिपत्तव्याः। किमुक्तं भवति? दशानां पदानामेककद्विकादिसंयोगेषु यावन्तो भंगका भवन्ति, तावत्यः प्रतिसेवना अनेक सूत्रेण सूत्रिता द्रष्टव्याः / तत्रैककादिसंयोगेषु भंगसंख्यानयनाय करणमाहकरणं एत्थ उइणमो एक्कादेगुत्तरा दसठवेउं / हिठा पुण विवरीयं काउं रूवं गुणेयव्वं // 347 // अत्र एषु एककादिसंयोगेषु भङ्गकसंख्यानयनाय करणमिदं-एककादीन् एकोत्तरान् दश स्थापयित्वा एककादीन मा॥२३॥ For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy