SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हा दुहु कयं हादुहु कारियं हा दुट्ठमणुमयमेत्ति / अंतों अंतो डज्झइ, पच्छातावेण चेवंते // 333 // प्राणातिपातादि कृत्वा कारयित्वा अनुमोद्य च तदुत्तरकालं हा इति विषादे दुछु अशोभनं मया कृतं हा दुष्टु कारितं, हा दुष्ठु अनुमतं मे ममेत्येवंलक्षणेन पश्चात्तापेन पश्चात्तापवाहिना वेपमानः पश्चात्तापकरणतः एव कम्पमानो अन्तरन्तश्चित्तमध्ये दह्यते, / ततो ज्ञायते स्थविरैरेतस्स रागद्वेषहानिरिति तदनुरूपं प्रायश्चित्तं प्रस्थाप्यते वृद्धिपरिज्ञानलिङ्गमाहजिणपन्नत्ते भावे, असद्दहंतस्स तस्स पच्छित्तं / हरिसमिव वेदयंतो, तहा तहा वडए उवरि // 33 // तस्य प्रायश्चित्तप्रतिपत्तुर्जिनैः सर्वज्ञैः प्रकर्षेण ज्ञप्ताः प्राप्ता भावा जीवादिकास्तान जिनप्रज्ञप्तान् भावान् अश्रद्दधानस्य तथा प्राणातिपातादि कृत्वा आस्तां तदुत्तरकालं किं चा लोचनायामपि निधिलाभे हर्षमिव वेदयमानस्य यथा यथा हर्षगमनं तथा तथा प्रायश्चित्तमुपर्युपरि वर्धते। किमुक्तं भवति ? स्थविरा अपि जिनप्रज्ञप्तभावाश्रद्धानेन तथा तथा हर्षगमनेन च प्रतिसेवकस्य रागदेषवृद्धिमवगच्छन्त्यवगत्य च तदनुरूपमुपर्युपरि प्रायश्चित्तं प्रयच्छन्ति / सूत्रम् 'जे भिक्खू चाउम्मासियं वा सातिरेग चाउम्मासियं वा सातिरेगपंचमासियं वा एएसि परिहारहाणाणं अप्लयरं परिहारट्ठाणं पडिसेवित्तापालोएजा, अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा सातिरेगचाउम्मासियं पंचमासियं वा सातिरेगपंचमासियं; पलिउंचिय आलोएमाणस्स पंचमासियं वा सातिरेगपंचमासियं छमासियं वा, तेण परं पलिउंचिए वा अपलिउंचियएवा ते चेव छम्मासा // 13 // (5) यो भिक्षुश्चातुर्मासिकं वा सातिरेगचातुर्मासिकं वा पाश्चमासिकं वा सातिरेकपाश्चमासिकं वा एतेषां परिहारस्थानाना मुक्तं भवति ? र प्रायश्चित्तं प्रयागार परिहारहा For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy