SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यव-* तृतीयो विभाग। हारसूत्रस्य : पीठिका नंतर। // 11 // संसक्तसूत्रं वक्तव्यं, तच्च प्राग्वत्परिभावनीयम् / अधुना संसक्तपरूपणामाह-संसत्तोव' इत्यादि संसक्तोऽलिंद इव नट इव बहुरूपी नटरूपी एडक इव च ज्ञातव्य इति शेषः / एतदेव व्याचिख्यासुराहगोभत्ता लंदोविव बहुरूव नडोव्व एलगो चेव / संसत्तो सो दुविहो असंकिलिट्ठो व इयरो वा // गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्द इव / किमुक्तं भवति ? / यथा अलिन्दे गोभक्तं कुक्कुसाओदनभिस्सटा अवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते / एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति संविनेषु मिलितः संविग्नसदृशः स संसक्त इति / यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति एवं बहुरूपनट इव सोऽपि पार्श्वस्थादि मिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति / यदि वा यथा एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिकाकुण्डे निमग्नः सन् नीलवर्ण इत्यादि एवं पार्श्वस्थादि संसर्गतः पार्श्वस्थादिः / स द्विधा, तद्यथा-असंक्लिष्ट इतरश्चसंक्लिष्टः / तत्रासंक्लिष्टमाह पासत्थ ग्रहाच्छंदो कुसील उसन्नमेव संसत्तो। पियधम्मो पियधम्मे सु चेव इणमो उ संसत्तो // ____ पार्श्वस्थे मिलितः पार्श्वस्थः यथाच्छन्दे यथाच्छन्दः कुशीले कुशीलः अबसन्ने अवसन्नः संसक्ते संसक्तः। तथा प्रियधर्मसु मिलितः प्रियधर्मा एप संसक्तोऽसंक्लिष्टो ज्ञातव्यः, संक्लिष्टमाहपंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो। इरिथ गिरिसंकिलिठो संसत्तो सो उ नायव्वो॥ // 11 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy