________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो | विभागः। श्रीव्यव-13 स्तयोः / उपलक्षणमेतत् , उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन आचार्योपाध्यायप्रतिषेधार्थ भिक्षुग्रहणमिति भावः / पुनर-1 हारसूत्रस्य प्याक्षेपपरिहारावाहपीठिका वेयावच्चुजमणे गणि आयरियाण किं नु पडिसेहो। नंतरः। भिक्खुपरिहारिउ विहु करेइ किम पायरियमादी // 6 // वैयावृत्योद्यमेन वैयावृत्यविषयोद्यमकरणे किं नु खलु गण्याचार्ययोर्गच्छाधिपत्यनुयोगाचार्योपाध्यायानां प्रतिषेधः // 70 // नैवासी युक्त इति भावः। यतो भिक्षुरपि शब्दो भिन्नक्रमत्वादन्यत्रोपात्तोऽप्यत्र सम्बध्यते परिहारकः करोति / सङ्घ वैयावृत्यं किमुताचार्यादि न करोति सुतरां तेन कर्तव्यं गुणोत्तमतया विशेषतस्तस्यैतत्करणाधिकारत्वात् / अत्र सरिराहजम्हा पायरियादी निक्खिविऊगं करेइ परिहारं। तम्हा पायरियादी विभिक्खुणो होति नियमेण // 66 // यस्मादाचार्यादिकः परिहारं परिहारतपः करोति / आचार्यादिपदं निक्षिप्य मुक्त्वा तस्मादाचार्यादयोऽपि भवन्ति नियमेन भिक्षव इति भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति / अथ स्थविराणां वैयावृत्याय गच्छतीत्युक्तं तत्र किं वैयावृत्यं येन हेतुभूतेन स गच्छति तत आहपरिहारिओ उ गच्छे सत्तत्थ विसारयो सलद्धीओ। अन्नेसिं गच्छाणं इमाई कजाई जायाई // 7 // यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक् स्त्रार्थ तदुभयकुशलः तथा स लब्धिकोऽनेकलब्धिसम्पन्नस्ततः सूत्रार्थ For Private and Personal Use Only