SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो विभाग। शा // 63 // प्रायश्चित्तमुत्पीडयति, न भूयः प्रायश्चित्तदाने दण्डेन ताडयन् कारयति, स विपरीतमाचार्यपदस्य हि यथोक्तनीत्या परिपालनफलमचिरात्मोक्षगमनं तद्विपरीतं संसार एव हस्तिहस्तं प्रामोति / दुस्तरं संसारमापततीति भावः / उपसंहारमाह आलोयमणालोयण गुणा य दोसायवण्णिया एए / अयमन्नो दिठंतो सोहिमर्दिते य दिंते य / / ____ एते अनन्तरोदिता आलोचनानायां गुणा अनालोचनायां दोषा वर्णिताः / सम्प्रति यः प्रायश्चित्तं ददाति तस्मिन् शोधिमददाने अनाददाने च अयं वक्ष्यमाणो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तस्तमेवाहनिज्जहादिपलोयणअवरेण पसंग अग्गदारादि / धुत्तपलायण निवकहण दंडणं अन्नठवणं च // एगो कवतेउरपालगो सो गोखलएण कनाओ पलोएंतीओ न वारेइ / ततो ताओ अग्गदारेण निप्पिडिउमाढत्ता / ततो वि न बारेइ / ता ताहे ततो अनिवारिज माणीतो कयाइ धुत्तेहिं समं पलायातो / एवं सव्वमवारणादि केणइ रनो कहियं / | ततो रना तस्स सव्वस्स हरणं कयं विणासितो य, अण्णो कवतेउरपालो ठवितो, / अदरगमनिका निय॒हो गवाक्षः / गोख लक इत्यर्थः / आदिशब्दात्तदन्यतथाविधप्रदेश परिग्रहः तेन नि!हादिना प्रलोकने अवारणं न वारणं कृतवान् / ततोऽप्रद्वारादिष्वपि प्रसङ्गः। अग्रद्वारेऽन्यत्र वा यथास्वेच्छ तासां कन्यानां प्रसङ्गः। ततोऽन्यदा धूर्वैः सह पलायनं, एतस्यापि वृतान्तस्य नृपस्य पुरतः कथनं / ततो राजा तस्य कन्यान्तः पुरपालकस्य दण्डनं, अन्यस्य कन्यान्तःपुरपालकस्य स्थापनं चाकार्षीत् / निज्जूहगयं दटुं बितिओ अन्नो उ वा हरित्ताणं / विणयं करेइ तीसे सेसभयं पूयणा रन्ना // // 63 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy