________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानं, निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृता नैषेधिकी, / ततः स्थानमिति वा नैषेधिकीति वा एगट्ठमिति एकार्थ, द्वावप्येतो तुन्यार्थाविति भावः, / व्युत्पत्यर्थस्य द्वयोरप्यविशिष्टत्वात् / तत्र यत्र स्थानमेव स्वाध्यायनिमित्तमेकं न तु ऊर्ध्व स्थानं त्वग्वर्तनस्थानं वा चेतयन्ति निशि रात्रौ दिवा वा सा सूत्रार्थहेतुभूता नैषेधिकी, सूत्रार्थ नैषेधिकी एतेनास्मिन् या नैषेधिक्युक्ता सा सूत्रार्थप्रायोग्या नैषेधिकी प्रतिपत्तव्या / न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या, / किमुक्तं भवति? यस्यां नैषेधिक्यां दिवा स्वाध्यायं कृत्वा दिवैव यदि वा दिवा निशि च स्वाध्यायं कृत्वा निश्येव निशायाममश्यं नैपेधिकीतो वसतिमुपयन्ति सा अभिनषेधिका यस्यां पुनषेधिक्यां दिवा निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयन्ति / तई इति तका अभिशय्या अभिनिषद्येति भावः / अथ स्थविरा आपृष्टा अपि यदा तमुत्कलन्ति तदा किं कल्पते न वेत्याशङ्कायामाह-थेरायण्हमित्यादि स्थविरा आचार्यादयः। चशब्दो वाक्यभेदे, एहमिति वाक्यालङ्कारे स तेषां पारिहारिकाणामपरिहारिकाणां वा वितरेयुरनुजानीयुरभिनषेधिकीमभिशय्यां वा गन्तुं एवममुना प्रकारेमा प्रहमिति पूर्ववत्कल्पते / अभिशय्यायामभिनषेधिक्यां वा चेतेचए इति गन्तुम् / थेराहमित्यादि स्थविराहमिति प्राग्वत् नो नैव तेषां वितरेयुरेवममुना प्रकारेख नो कल्पते एकान्ततो निषधाम भिनिषद्यामभिनषेधिकी वागन्तुं / जेणमित्यादि यःपुनईमिति वाक्यालंकृतौ स्थविरैरवितीर्णोऽननुज्ञातः सन् एकान्ततो अभिनिषद्याममिनैषेधिकींवाचेतेति गच्छति / ततः से तस्य स्वान्तरात्स्वकृतमन्तरं स्वान्तरं तस्माद्यावन्न मिलति यावद्वा स्वाध्यायभूमेनोत्तिष्टति तावत् यत् विचालं तदन्तरं तस्मात् स्वकृतादन्तरात् च्छेदो वा पञ्चरात्रिंदिवादिकः परिहारोवा परिहारतपोवा मासलघुकादिरेष For Private and Personal Use Only