SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie तृतीयो विमागः दारसूत्रस्य श्री व्यव-11 द्विधा-जीवितान्तकरी इतरा च / तत्र यया जीवितात् व्यपरोप्यते सा जीवितान्तकरी / यया तु परितापनाद्यापद्यते नापद्रा- वणं सा इतरापीठिका- / मूलगुण उत्तरगुणे जयमाणा वि हु तहा छलिजंति। भावच्छलणाए जति सा वि य देसे य सव्वे य॥ नंतरः। ___ तथा बतयो रागादिप्रतिपचभावनासबहन्या ( सन्नाह ) सन्नद्धा यथागमं मूलगुणेघूत्तरगुणेषु चात्यप्रमत्ततया यतमाना अपि हु निश्चितं भावच्छलनया परीषहोपसगादिभिः सन्मार्गच्यावनरूपया च्छन्यन्ते, / सापि च भावच्छलना द्विषा-देशतः // 53 // सर्वतश्च / तत्र यया तपोऽहं प्रायश्चित्तमापद्यते, सा देशतो भावच्छलना, यया मूलमामोति सा सर्वत एवं परिहारियाहरियहोज बहुयतो ते एगतो निसीही अभिसिजं वा विवेएज्जा यतो रणे प्रविष्टा योधा इव श्रमणयोधा अपि परीपहादिभिश्छन्यन्ते / तत एवमुक्तेन प्रकारेण बहवः पारिहारिका अपरिहारिकाश्च भवेयुस्तदेवं पारिहारिकापारिहारिकबहुत्वमुपपाद्याधुना सूत्रावयवान् व्याचिख्यासुराह-ते ए तो इत्यादि ते बहवः पारिहारिका अपरिहारिका वा एकान्तत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने दूतरे वा नैषेधिकीमभिशय्यां वापि अमिनिषद्यामपि चेतयेयुर्गच्छेयुः, गन्तुमिच्छेयुरित्यर्थः। तत्र का नैषेधिकी का वा अभिशय्येति व्याख्यानयतिठाणं निसीहियत्ति य एगढ़े जत्थ ठाणमेवेगं। तेति निसिदिया वा सुत्तत्थ निसीहिया सा उ / / सज्झायं काऊणं निसीहियातो निसि चिय उति। अभिवसिउं जत्थ निसि, उति पातो तई सेजा। // 53 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy