________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pike-- तृतीयो विभागः। श्रीव्यवहारसूत्रस्य। पीठिकानंतरः। एता अपि सामान्यतः प्रतिसेवना उक्तास्तत एता एवोद्घातविशेषणविशिष्टा ज्ञावव्यास्तदनन्तरमेताएवानुद्घातविशेषणविशिष्टास्ततोऽनेका उद्घातानुद्घातसंयोगतः ततः सर्वाः संपिण्ड्य मूलोत्तरापराधाभ्यां गुणयितव्यास्तनन्तरं दर्पकल्पाभ्यामेवमनेकाः प्रतिसेवनाः / सूत्रम् जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वा पंचमासियं वा सातिरेगपंचमासियं वा एतेसिं परिहारट्ठाणाणं अण्णयरं परिहारट्राणं पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स ठवणिज्जं ठवणित्ता करणिजं वेयावडियं० जाव पुवं पडिसेविय पच्छाआलोइयं० जाव पलिउंचिएमाणस्त सव्वमेयंसगयं साहणियं० जाव पारुहियव्वेसिया // 20 // जे भिक्खू बहसो चाउम्मासियं वा० एवं तं चेवं श्रारुहियव्वेसिया // 21 // जे भिक्खू इत्यादि / जे भिक्खू चाउभासियं वा सातिरेगचाउमासियं वा पञ्चमासियं वा सातिरेगपञ्चमासियं वा एएसि परिहारहाणाणं अन्नयरं परिहारट्ठाणाणं पडिसेवित्ता आलोएब्जा / अपलिउंचियमाणोएमाणे इत्यस्य सूत्रावयवस्य व्याख्या प्राग्वत् / इदं सूत्र परिहारप्रायश्चित्ततपःप्रतिपादकमतः तद्विधिमाह-ठवणिजं ठवइत्ता इत्यादि या परिहारतपःप्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमदं निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व क्रियते / तत्करणानन्तरं गुरुव॒ते-अहं ते कन्पस्थितोऽयं च साधुरनुपारिहारिकस्ततः स्थापनीयं स्थापयित्वेति यत्नेन सहा 0:Kar-Joke-alOK- H // 25 // TOKakke- -- For Private and Personal Use Only