SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिका तृतीयो विभाग। नंतरः। // 34 // पग्रहः परोपग्रह उभयोपग्रहश्च / तत्र यदात्मन उपष्टम्भकरणं, स आत्मोपग्रहः। यत्पुनः परमुपगृहाति स परोपग्रहः / आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः / उपग्रहश्च स्वरूपतो द्विधा-द्रव्यतो भावतश्च / अत्र चतुर्भङ्गिका-द्रव्यतो नामैक उपग्रहो न भावतः, / 1 / भावत एको न द्रव्यतः / 2 / एको द्रव्यतो भावतोऽपि / 3 / एको न द्रव्यतो नापि भावतः / 4 / अत्र चतुर्थो भङ्गः शून्यः / तृतीयभङ्गे उदाहरणमाचार्यः तथा उक्तानेव दृष्टान्तानुपदर्शयतिअणुसट्ठीए सुभद्दा उवालंभंमिय मिगावती देवी। पायरियो दोसु उवग्गहो य सव्वत्थ वायरिश्रो॥३७॥ अनुशिष्टो परानुशिष्टाबुदाहरणं सुभद्रा, उपालंभे परोपालंभे उदाहरणं मृगावतिर्देवी / एते च द्वेऽप्युदाहरणे प्रार्गव भाविते / परस्यद्रव्यभावयविषये उपग्रहे उदाहरणमाचार्यः / स हि द्रव्यमनपानादि दापयति, भावतः प्रतिपृच्छादिक करोति / अथवा दोसु उवग्गहेयत्ति यद्वयोः पारिहारिकानुपारिहारिकयोरुपग्रहे आचार्यों वर्तते तस्मात् परोपग्रहे आचार्य उदाहरणं / अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः / यतः स पारिहारिकस्यानुपारिहारिकस्य समस्तस्यापि गच्छस्यानुशिष्ट्यादीनि करोतीति / सम्प्रति त्रिविधामप्युनुशिष्टिं भावयतिदंडसुलभंमि लोए,मा अमतिं कुणसु दंडितोमित्ति। एस दुलहो हदंडो,भवदंडनिवारो जीव // 375 // अवि पहु विसोहियो ते, अप्पाणायार मइलियो जीव!। अप्प परे उभए अनुसट्ठी थुइति एगट्टा // 37 // दण्डः सुलभो यत्रासौ दण्डसुलभस्तस्मिन् लोके / ए जीव मा एवंरूपाममति कुमतिं कुर्याः यथाहमाचार्येण प्रायश्चित्त- | // 34 For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy